इफिसियों 2:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 অৰ্থতঃ সাম্প্ৰতম্ আজ্ঞালঙ্ঘিৱংশেষু কৰ্ম্মকাৰিণম্ আত্মানম্ অন্ৱৱ্ৰজত| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 অর্থতঃ সাম্প্রতম্ আজ্ঞালঙ্ঘিৱংশেষু কর্ম্মকারিণম্ আত্মানম্ অন্ৱৱ্রজত| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 အရ္ထတး သာမ္ပြတမ် အာဇ္ဉာလင်္ဃိဝံၑေၐု ကရ္မ္မကာရိဏမ် အာတ္မာနမ် အနွဝြဇတ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata| Ver Capítulo |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|