Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yata.h sa evaasmaaka.m sandhi.h sa dvayam ekiik.rtavaan "satrutaaruupi.nii.m madhyavarttinii.m prabhedakabhitti.m bhagnavaan da.n.daaj naayukta.m vidhi"saastra.m sva"sariire.na luptavaa.m"sca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্ৰুতাৰূপিণীং মধ্যৱৰ্ত্তিনীং প্ৰভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্ৰং স্ৱশৰীৰেণ লুপ্তৱাংশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতঃ স এৱাস্মাকং সন্ধিঃ স দ্ৱযম্ একীকৃতৱান্ শত্রুতারূপিণীং মধ্যৱর্ত্তিনীং প্রভেদকভিত্তিং ভগ্নৱান্ দণ্ডাজ্ঞাযুক্তং ৱিধিশাস্ত্রং স্ৱশরীরেণ লুপ্তৱাংশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတး သ ဧဝါသ္မာကံ သန္ဓိး သ ဒွယမ် ဧကီကၖတဝါန် ၑတြုတာရူပိဏီံ မဓျဝရ္တ္တိနီံ ပြဘေဒကဘိတ္တိံ ဘဂ္နဝါန် ဒဏ္ဍာဇ္ဉာယုက္တံ ဝိဓိၑာသ္တြံ သွၑရီရေဏ လုပ္တဝါံၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yataH sa EvAsmAkaM sandhiH sa dvayam EkIkRtavAn zatrutArUpiNIM madhyavarttinIM prabhEdakabhittiM bhagnavAn daNPAjnjAyuktaM vidhizAstraM svazarIrENa luptavAMzca|

Ver Capítulo Copiar




इफिसियों 2:14
28 Referencias Cruzadas  

paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


anyajaatiiyalokai.h mahaalapana.m vaa te.saa.m g.rhamadhye prave"sana.m yihuudiiyaanaa.m ni.siddham astiiti yuuyam avagacchatha; kintu kamapi maanu.sam avyavahaaryyam a"suci.m vaa j naatu.m mama nocitam iti parame"svaro maa.m j naapitavaan|


sarvve.saa.m prabhu ryo yii"sukhrii.s.tastena ii"svara israayelva.m"saanaa.m nika.te susa.mvaada.m pre.sya sammelanasya ya.m sa.mvaada.m praacaarayat ta.m sa.mvaada.m yuuya.m "srutavanta.h|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


sa caagatya duuravarttino yu.smaan nika.tavarttino .asmaa.m"sca sandhe rma"ngalavaarttaa.m j naapitavaan|


asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye|


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


yasmai cebraahiim sarvvadravyaa.naa.m da"samaa.m"sa.m dattavaan sa malkii.sedak svanaamno.arthena prathamato dharmmaraaja.h pa"scaat "saalamasya raajaarthata.h "saantiraajo bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos