इफिसियों 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 স্ৱৰ্গপৃথিৱ্যো ৰ্যদ্যদ্ ৱিদ্যতে তৎসৰ্ৱ্ৱং স খ্ৰীষ্টে সংগ্ৰহীষ্যতীতি হিতৈষিণা Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 স্ৱর্গপৃথিৱ্যো র্যদ্যদ্ ৱিদ্যতে তৎসর্ৱ্ৱং স খ্রীষ্টে সংগ্রহীষ্যতীতি হিতৈষিণা Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 သွရ္ဂပၖထိဝျော ရျဒျဒ် ဝိဒျတေ တတ္သရွွံ သ ခြီၐ္ဋေ သံဂြဟီၐျတီတိ ဟိတဲၐိဏာ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA Ver Capítulo |
he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;