Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 स्वर्गपृथिव्यो र्यद्यद् विद्यते तत्सर्व्वं स ख्रीष्टे संग्रहीष्यतीति हितैषिणा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 স্ৱৰ্গপৃথিৱ্যো ৰ্যদ্যদ্ ৱিদ্যতে তৎসৰ্ৱ্ৱং স খ্ৰীষ্টে সংগ্ৰহীষ্যতীতি হিতৈষিণা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 স্ৱর্গপৃথিৱ্যো র্যদ্যদ্ ৱিদ্যতে তৎসর্ৱ্ৱং স খ্রীষ্টে সংগ্রহীষ্যতীতি হিতৈষিণা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သွရ္ဂပၖထိဝျော ရျဒျဒ် ဝိဒျတေ တတ္သရွွံ သ ခြီၐ္ဋေ သံဂြဟီၐျတီတိ ဟိတဲၐိဏာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA

Ver Capítulo Copiar




इफिसियों 1:9
28 Referencias Cruzadas  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati.s.than|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


ii"svarasya j naanaad ihalokasya maanavaa.h svaj naanene"svarasya tattvabodha.m na praaptavantastasmaad ii"svara.h pracaararuupi.naa pralaapena vi"svaasina.h paritraatu.m rocitavaan|


aha.m kasmaaccit manu.syaat ta.m na g.rhiitavaan na vaa "sik.sitavaan kevala.m yii"so.h khrii.s.tasya prakaa"sanaadeva|


ki nca ya ii"svaro maat.rgarbhastha.m maa.m p.rthak k.rtvaa sviiyaanugrahe.naahuutavaan


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


tasya ya iid.r"so.anugrahanidhistasmaat so.asmabhya.m sarvvavidha.m j naana.m buddhi nca baahulyaruupe.na vitaritavaan|


yato vaya.m yasmin vi"svasya d.r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos