Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অস্মাকং প্ৰভো ৰ্যীশোঃ খ্ৰীষ্টস্য তাত ঈশ্ৱৰো ধন্যো ভৱতু; যতঃ স খ্ৰীষ্টেনাস্মভ্যং সৰ্ৱ্ৱম্ আধ্যাত্মিকং স্ৱৰ্গীযৱৰং দত্তৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অস্মাকং প্রভো র্যীশোঃ খ্রীষ্টস্য তাত ঈশ্ৱরো ধন্যো ভৱতু; যতঃ স খ্রীষ্টেনাস্মভ্যং সর্ৱ্ৱম্ আধ্যাত্মিকং স্ৱর্গীযৱরং দত্তৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အသ္မာကံ ပြဘော ရျီၑေား ခြီၐ္ဋသျ တာတ ဤၑွရော ဓနျော ဘဝတု; ယတး သ ခြီၐ္ဋေနာသ္မဘျံ သရွွမ် အာဓျာတ္မိကံ သွရ္ဂီယဝရံ ဒတ္တဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|

Ver Capítulo Copiar




इफिसियों 1:3
39 Referencias Cruzadas  

"simiyon aatmana aakar.sa.nena mandiramaagatya ta.m kro.de nidhaaya ii"svarasya dhanyavaada.m k.rtvaa kathayaamaasa, yathaa,


pitaryyahamasmi mayi ca yuuya.m stha, tathaaha.m yu.smaasvasmi tadapi tadaa j naasyatha|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


tadvadasmaaka.m bahutve.api sarvve vaya.m khrii.s.te eka"sariiraa.h parasparam a"ngapratya"ngatvena bhavaama.h|


yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii.s.tasya piturii"svarasya gu.naan kiirttayeta|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


deha eka.h sannapi yadvad bahva"ngayukto bhavati, tasyaikasya vapu.so .a"ngaanaa.m bahutvena yadvad eka.m vapu rbhavati, tadvat khrii.s.ta.h|


k.rpaalu.h pitaa sarvvasaantvanaakaarii"svara"sca yo.asmatprabhoryii"sukhrii.s.tasya taata ii"svara.h sa dhanyo bhavatu|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


ato ye vi"svaasaa"sritaaste vi"svaasinebraahiimaa saarddham aa"si.sa.m labhante|


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


yata.h sa yasyaa.h "sakte.h prabalataa.m khrii.s.te prakaa"sayan m.rtaga.namadhyaat tam utthaapitavaan,


sa ca khrii.s.tena yii"sunaasmaan tena saarddham utthaapitavaan svarga upave"sitavaa.m"sca|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


taatasthe"svarasya mahimne ca yii"sukhrii.s.ta.h prabhuriti jihvaabhi.h sviikarttavya.m|


te tu svargiiyavastuunaa.m d.r.s.taantena chaayayaa ca sevaamanuti.s.thanti yato muusasi duu.sya.m saadhayitum udyate satii"svarastadeva tamaadi.s.tavaan phalata.h sa tamuktavaan, yathaa, "avadhehi girau tvaa.m yadyannidar"sana.m dar"sita.m tadvat sarvvaa.ni tvayaa kriyantaa.m|"


apara.m yaani svargiiyavastuunaa.m d.r.s.taantaaste.saam etai.h paavanam aava"syakam aasiit kintu saak.saat svargiiyavastuunaam etebhya.h "sre.s.theै rbalidaanai.h paavanamaava"syaka.m|


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos