Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 sarvve.saam uparyyupari niyuktavaa.m"sca saiva "saktirasmaasvapi tena prakaa"syate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 सर्व्वेषाम् उपर्य्युपरि नियुक्तवांश्च सैव शक्तिरस्मास्वपि तेन प्रकाश्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 সৰ্ৱ্ৱেষাম্ উপৰ্য্যুপৰি নিযুক্তৱাংশ্চ সৈৱ শক্তিৰস্মাস্ৱপি তেন প্ৰকাশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 সর্ৱ্ৱেষাম্ উপর্য্যুপরি নিযুক্তৱাংশ্চ সৈৱ শক্তিরস্মাস্ৱপি তেন প্রকাশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 သရွွေၐာမ် ဥပရျျုပရိ နိယုက္တဝါံၑ္စ သဲဝ ၑက္တိရသ္မာသွပိ တေန ပြကာၑျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 sarvvESAm uparyyupari niyuktavAMzca saiva zaktirasmAsvapi tEna prakAzyatE|

Ver Capítulo Copiar




इफिसियों 1:23
19 Referencias Cruzadas  

apara nca tasya puur.nataayaa vaya.m sarvve krama"sa.h krama"sonugraha.m praaptaa.h|


ataeva kevalada.n.dabhayaannahi kintu sadasadbodhaadapi tasya va"syena bhavitavya.m|


saadhanaani bahuvidhaani kintu sarvve.su sarvvasaadhaka ii"svara eka.h|


sarvve.su tasya va"siibhuute.su sarvvaa.ni yena putrasya va"siik.rtaani svaya.m putro.api tasya va"siibhuuto bhavi.syati tata ii"svara.h sarvve.su sarvva eva bhavi.syati|


svakiiyakru"se "satrutaa.m nihatya tenaivaikasmin "sariire tayo rdvayorii"svare.na sandhi.m kaarayitu.m ni"scatavaan|


yata ii"svarasya naanaaruupa.m j naana.m yat saamprata.m samityaa svarge praadhaanyaparaakramayuktaanaa.m duutaanaa.m nika.te prakaa"syate tadartha.m sa yii"sunaa khrii.s.tena sarvvaa.ni s.r.s.tavaan|


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


ya"scaavatiir.navaan sa eva svargaa.naam uparyyuparyyaaruu.dhavaan yata.h sarvvaa.ni tena puurayitavyaani|


yaavad vaya.m sarvve vi"svaasasye"svaraputravi.sayakasya tattvaj naanasya caikya.m sampuur.na.m puru.sartha ncaarthata.h khrii.s.tasya sampuur.naparimaa.nasya sama.m parimaa.na.m na praapnumastaavat


sa paricaryyaakarmmasaadhanaaya khrii.s.tasya "sariirasya ni.s.thaayai ca pavitralokaanaa.m siddhataayaastaad.r"sam upaaya.m ni"scitavaan|


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos