Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱাণি তস্য চৰণযোৰধো নিহিতৱান্ যা সমিতিস্তস্য শৰীৰং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং পূৰযিতুঃ পূৰকঞ্চ ভৱতি তং তস্যা মূৰ্দ্ধানং কৃৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱাণি তস্য চরণযোরধো নিহিতৱান্ যা সমিতিস্তস্য শরীরং সর্ৱ্ৱত্র সর্ৱ্ৱেষাং পূরযিতুঃ পূরকঞ্চ ভৱতি তং তস্যা মূর্দ্ধানং কৃৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွာဏိ တသျ စရဏယောရဓော နိဟိတဝါန် ယာ သမိတိသ္တသျ ၑရီရံ သရွွတြ သရွွေၐာံ ပူရယိတုး ပူရကဉ္စ ဘဝတိ တံ တသျာ မူရ္ဒ္ဓါနံ ကၖတွာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA

Ver Capítulo Copiar




इफिसियों 1:22
18 Referencias Cruzadas  

ato.aha.m tvaa.m vadaami, tva.m pitara.h (prastara.h) aha nca tasya prastarasyopari svama.n.dalii.m nirmmaasyaami, tena nirayo balaat taa.m paraajetu.m na "sak.syati|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


khrii.s.tayii"sunaa samite rmadhye sarvve.su yuge.su tasya dhanyavaado bhavatu| iti|


yata.h khrii.s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo.sito muurddhaa|


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


yu.smaan aadi.s.tavaan sa evaasmaan aatmanaa janita.m yu.smaaka.m prema j naapitavaan|


yuuya nca tena puur.naa bhavatha yata.h sa sarvve.saa.m raajatvakartt.rtvapadaanaa.m muurddhaasti,


sandhibhi.h "siraabhi"scopak.rta.m sa.myukta nca k.rtsna.m "sariira.m yasmaat muurddhata ii"svariiyav.rddhi.m praapnoti ta.m muurddhaana.m na dhaarayati tena maanavena yu.smatta.h phalaapahara.na.m naanujaaniita|


yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|


cara.naadha"sca tasyaiva tvayaa sarvva.m va"siik.rta.m||" tena sarvva.m yasya va"siik.rta.m tasyaava"siibhuuta.m kimapi naava"se.sita.m kintvadhunaapi vaya.m sarvvaa.ni tasya va"siibhuutaani na pa"syaama.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos