Biblia Todo Logo
La Biblia Online

- Anuncios -




इफिसियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

10 तेन कृतो यो मनोरथः सम्पूर्णतां गतवत्सु समयेषु साधयितव्यस्तमधि स स्वकीयाभिलाषस्य निगूढं भावम् अस्मान् ज्ञापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেন কৃতো যো মনোৰথঃ সম্পূৰ্ণতাং গতৱৎসু সমযেষু সাধযিতৱ্যস্তমধি স স্ৱকীযাভিলাষস্য নিগূঢং ভাৱম্ অস্মান্ জ্ঞাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেন কৃতো যো মনোরথঃ সম্পূর্ণতাং গতৱৎসু সমযেষু সাধযিতৱ্যস্তমধি স স্ৱকীযাভিলাষস্য নিগূঢং ভাৱম্ অস্মান্ জ্ঞাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေန ကၖတော ယော မနောရထး သမ္ပူရ္ဏတာံ ဂတဝတ္သု သမယေၐု သာဓယိတဝျသ္တမဓိ သ သွကီယာဘိလာၐသျ နိဂူဎံ ဘာဝမ် အသ္မာန် ဇ္ဉာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tEna kRtO yO manOrathaH sampUrNatAM gatavatsu samayESu sAdhayitavyastamadhi sa svakIyAbhilASasya nigUPhaM bhAvam asmAn jnjApitavAn|

Ver Capítulo Copiar




इफिसियों 1:10
29 Referencias Cruzadas  

tadaa tatsammukhe sarvvajaatiiyaa janaa sa.mmeli.syanti| tato me.sapaalako yathaa chaagebhyo.aviin p.rthak karoti tathaa sopyekasmaadanyam ittha.m taan p.rthaka k.rtvaaviin


kaala.h sampuur.na ii"svararaajya nca samiipamaagata.m; atoheto ryuuya.m manaa.msi vyaavarttayadhva.m susa.mvaade ca vi"svaasita|


taan prati yaanyetaani jagha.tire taanyasmaaka.m nidar"sanaani jagata.h "se.sayuge varttamaanaanaam asmaaka.m "sik.saartha.m likhitaani ca babhuuvu.h|


ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye|


yu.smadartham ii"svare.na mahya.m dattasya varasya niyama.h kiid.r"sastad yu.smaabhira"sraaviiti manye|


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


kru"se paatitena tasya raktena sandhi.m vidhaaya tenaiva svargamarttyasthitaani sarvvaa.ni svena saha sandhaapayitu nce"svare.naabhile.se|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


yataste yathaasmaan vinaa siddhaa na bhaveyustathaive"svare.naasmaaka.m k.rte "sre.s.thatara.m kimapi nirdidi"se|


kevala.m khaadyapeye.su vividhamajjane.su ca "saariirikariitibhi ryuktaani naivedyaani balidaanaani ca bhavanti|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos