Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 4:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 sa yad yu.smaaka.m da"saa.m jaaniiyaat yu.smaaka.m manaa.msi saantvayecca tadarthamevaaha.m

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 स यद् युष्माकं दशां जानीयात् युष्माकं मनांसि सान्त्वयेच्च तदर्थमेवाहं

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স যদ্ যুষ্মাকং দশাং জানীযাৎ যুষ্মাকং মনাংসি সান্ত্ৱযেচ্চ তদৰ্থমেৱাহং

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স যদ্ যুষ্মাকং দশাং জানীযাৎ যুষ্মাকং মনাংসি সান্ত্ৱযেচ্চ তদর্থমেৱাহং

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ ယဒ် ယုၐ္မာကံ ဒၑာံ ဇာနီယာတ် ယုၐ္မာကံ မနာံသိ သာန္တွယေစ္စ တဒရ္ထမေဝါဟံ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayEcca tadarthamEvAhaM

Ver Capítulo Copiar




कुलुस्सियों 4:8
16 Referencias Cruzadas  

ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


yato vayam ii"svaraat saantvanaa.m praapya tayaa saantvanayaa yat sarvvavidhakli.s.taan lokaan saantvayitu.m "saknuyaama tadartha.m so.asmaaka.m sarvvakle"sasamaye.asmaan saantvayati|


aha.m tiita.m viniiya tena saarddha.m bhraatarameka.m pre.sitavaan yu.smattastiitena kim artho labdha.h? ekasmin bhaava ekasya padacihne.su caavaa.m ki.m na caritavantau?


ata.h sa du.hkhasaagare yanna nimajjati tadartha.m yu.smaabhi.h sa k.santavya.h saantvayitavya"sca|


yuuya.m yad asmaakam avasthaa.m jaaniitha yu.smaaka.m manaa.msi ca yat saantvanaa.m labhante tadarthamevaaha.m yu.smaaka.m sannidhi.m ta.m pre.sitavaana|


ataeva yuuya.m ta.m vilokya yat punaraanandeta mamaapi du.hkhasya hraaso yad bhavet tadartham aha.m tvarayaa tam apre.saya.m|


phalata.h puur.nabuddhiruupadhanabhogaaya premnaa sa.myuktaanaa.m te.saa.m manaa.msi yat piturii"svarasya khrii.s.tasya ca niguu.dhavaakyasya j naanaartha.m saantvanaa.m praapnuyurityarthamaha.m yate|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


tasmaat pariik.sake.na yu.smaasu pariik.site.svasmaaka.m pari"sramo viphalo bhavi.syatiiti bhaya.m so.dhu.m yadaaha.m naa"saknuva.m tadaa yu.smaaka.m vi"svaasasya tattvaavadhaara.naaya tam apre.saya.m|


ato yuuyam etaabhi.h kathaabhi.h paraspara.m saantvayata|


ataeva yuuya.m yadvat kurutha tadvat paraspara.m saantvayata susthiriikurudhva nca|


he bhraatara.h, yu.smaan vinayaamahe yuuyam avihitaacaari.no lokaan bhartsayadhva.m, k.sudramanasa.h saantvayata, durbbalaan upakuruta, sarvvaan prati sahi.s.navo bhavata ca|


sa svaya.m yu.smaakam anta.hkara.naani saantvayatu sarvvasmin sadvaakye satkarmma.ni ca susthiriikarotu ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos