Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 aha.m paula.h svahastaak.sare.na yu.smaan namaskaara.m j naapayaami yuuya.m mama bandhana.m smarata| yu.smaan pratyanugraho bhuuyaat| aamena|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं पौलः स्वहस्ताक्षरेण युष्मान् नमस्कारं ज्ञापयामि यूयं मम बन्धनं स्मरत। युष्मान् प्रत्यनुग्रहो भूयात्। आमेन।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং পৌলঃ স্ৱহস্তাক্ষৰেণ যুষ্মান্ নমস্কাৰং জ্ঞাপযামি যূযং মম বন্ধনং স্মৰত| যুষ্মান্ প্ৰত্যনুগ্ৰহো ভূযাৎ| আমেন|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং পৌলঃ স্ৱহস্তাক্ষরেণ যুষ্মান্ নমস্কারং জ্ঞাপযামি যূযং মম বন্ধনং স্মরত| যুষ্মান্ প্রত্যনুগ্রহো ভূযাৎ| আমেন|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ ပေါ်လး သွဟသ္တာက္ၐရေဏ ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယာမိ ယူယံ မမ ဗန္ဓနံ သ္မရတ၊ ယုၐ္မာန် ပြတျနုဂြဟော ဘူယာတ်၊ အာမေန၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|

Ver Capítulo Copiar




कुलुस्सियों 4:18
14 Referencias Cruzadas  

adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


aparam etatpatralekhakastarttiyanaamaahamapi prabho rnaamnaa yu.smaan namaskaromi|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


paulo.aha.m svakaralikhita.m namask.rti.m yu.smaan vedaye|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


yu.smaan sarvvaan adhi mama taad.r"so bhaavo yathaartho yato.aha.m kaaraavasthaayaa.m pratyuttarakara.ne susa.mvaadasya praamaa.nyakara.ne ca yu.smaan sarvvaan mayaa saarddham ekaanugrahasya bhaagino matvaa svah.rdaye dhaarayaami|


praarthanaakaale mamaapi k.rte praarthanaa.m kurudhva.m,


namaskaara e.sa paulasya mama kare.na likhito.abhuut sarvvasmin patra etanmama cihnam etaad.r"sairak.sarai rmayaa likhyate|


yata.h katipayaa lokaastaa.m vidyaamavalambya vi"svaasaad bhra.s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


prabhu ryii"su.h khrii.s.tastavaatmanaa saha bhuuyaat| yu.smaasvanugraho bhuuyaat| aamen|


mama sa"ngina.h savve tvaa.m namaskurvvate| ye vi"svaasaad asmaasu priiyante taan namaskuru; sarvve.su yu.smaasvanugraho bhuuyaat| aamen|


anugraho yu.smaaka.m sarvve.saa.m sahaayo bhuuyaat| aamen|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos