कुलुस्सियों 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 খ্ৰীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্ৰাঃ স যুষ্মান্ নমস্কাৰং জ্ঞাপযতি যূযঞ্চেশ্ৱৰস্য সৰ্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূৰ্ণাশ্চ ভৱেত তদৰ্থং স নিত্যং প্ৰাৰ্থনযা যুষ্মাকং কৃতে যততে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 খ্রীষ্টস্য দাসো যো যুষ্মদ্দেশীয ইপফ্রাঃ স যুষ্মান্ নমস্কারং জ্ঞাপযতি যূযঞ্চেশ্ৱরস্য সর্ৱ্ৱস্মিন্ মনোঽভিলাষে যৎ সিদ্ধাঃ পূর্ণাশ্চ ভৱেত তদর্থং স নিত্যং প্রার্থনযা যুষ্মাকং কৃতে যততে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ခြီၐ္ဋသျ ဒါသော ယော ယုၐ္မဒ္ဒေၑီယ ဣပဖြား သ ယုၐ္မာန် နမသ္ကာရံ ဇ္ဉာပယတိ ယူယဉ္စေၑွရသျ သရွွသ္မိန် မနော'ဘိလာၐေ ယတ် သိဒ္ဓါး ပူရ္ဏာၑ္စ ဘဝေတ တဒရ္ထံ သ နိတျံ ပြာရ္ထနယာ ယုၐ္မာကံ ကၖတေ ယတတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE| Ver Capítulo |