Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 kintu ya.h ka"scid anucita.m karmma karoti sa tasyaanucitakarmma.na.h phala.m lapsyate tatra ko.api pak.sapaato na bhavi.syati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 কিন্তু যঃ কশ্চিদ্ অনুচিতং কৰ্ম্ম কৰোতি স তস্যানুচিতকৰ্ম্মণঃ ফলং লপ্স্যতে তত্ৰ কোঽপি পক্ষপাতো ন ভৱিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 কিন্তু যঃ কশ্চিদ্ অনুচিতং কর্ম্ম করোতি স তস্যানুচিতকর্ম্মণঃ ফলং লপ্স্যতে তত্র কোঽপি পক্ষপাতো ন ভৱিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ကိန္တု ယး ကၑ္စိဒ် အနုစိတံ ကရ္မ္မ ကရောတိ သ တသျာနုစိတကရ္မ္မဏး ဖလံ လပ္သျတေ တတြ ကော'ပိ ပက္ၐပါတော န ဘဝိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|

Ver Capítulo Copiar




कुलुस्सियों 3:25
22 Referencias Cruzadas  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


tadaa te ta.m papracchu.h, he upade"saka bhavaan yathaartha.m kathayan upadi"sati, kamapyanapek.sya satyatvenai"svara.m maargamupadi"sati, vayametajjaaniima.h|


tadaa pitara imaa.m kathaa.m kathayitum aarabdhavaan, ii"svaro manu.syaa.naam apak.sapaatii san


ii"svarasya vicaare pak.sapaato naasti|


yasmaat "sariiraavasthaayaam ekaikena k.rtaanaa.m karmma.naa.m "subhaa"subhaphalapraaptaye sarvvaismaabhi.h khrii.s.tasya vicaaraasanasammukha upasthaatavya.m|


daasamuktayo ryena yat satkarmma kriyate tena tasya phala.m prabhuto lapsyata iti jaaniita ca|


apara.m he prabhava.h, yu.smaabhi rbhartsana.m vihaaya taan prati nyaayyaacara.na.m kriyataa.m ya"sca kasyaapi pak.sapaata.m na karoti yu.smaakamapi taad.r"sa eka.h prabhu.h svarge vidyata iti j naayataa.m|


apara nca he adhipataya.h, yuuya.m daasaan prati nyaayya.m yathaartha ncaacara.na.m kurudhva.m yu.smaakamapyeko.adhipati.h svarge vidyata iti jaaniita|


etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|


yata.h svakiiyasvargaduutaanaa.m balai.h sahitasya prabho ryii"so.h svargaad aagamanakaale yu.smaaka.m kle"sakebhya.h kle"sena phaladaana.m saarddhamasmaabhi"sca


tena yadi tava kimapyaparaaddha.m tubhya.m kimapi dhaaryyate vaa tarhi tat mameti viditvaa ga.naya|


yato heto duutai.h kathita.m vaakya.m yadyamogham abhavad yadi ca talla"nghanakaari.ne tasyaagraahakaaya ca sarvvasmai samucita.m da.n.dam adiiyata,


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


te vaakkalahakaari.na.h svabhaagyanindakaa.h svecchaacaari.no darpavaadimukhavi"si.s.taa laabhaartha.m manu.syastaavakaa"sca santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos