Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

15 यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যস্যাঃ প্ৰাপ্তযে যূযম্ একস্মিন্ শৰীৰে সমাহূতা অভৱত সেশ্ৱৰীযা শান্তি ৰ্যুষ্মাকং মনাংস্যধিতিষ্ঠতু যূযঞ্চ কৃতজ্ঞা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যস্যাঃ প্রাপ্তযে যূযম্ একস্মিন্ শরীরে সমাহূতা অভৱত সেশ্ৱরীযা শান্তি র্যুষ্মাকং মনাংস্যধিতিষ্ঠতু যূযঞ্চ কৃতজ্ঞা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယသျား ပြာပ္တယေ ယူယမ် ဧကသ္မိန် ၑရီရေ သမာဟူတာ အဘဝတ သေၑွရီယာ ၑာန္တိ ရျုၐ္မာကံ မနာံသျဓိတိၐ္ဌတု ယူယဉ္စ ကၖတဇ္ဉာ ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|

Ver Capítulo Copiar




कुलुस्सियों 3:15
35 Referencias Cruzadas  

aha.m yu.smaaka.m nika.te "saanti.m sthaapayitvaa yaami, nijaa.m "saanti.m yu.smabhya.m dadaami, jagato lokaa yathaa dadaati tathaaha.m na dadaami; yu.smaakam anta.hkara.naani du.hkhitaani bhiitaani ca na bhavantu|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|


bhak.sya.m peya nce"svararaajyasya saaro nahi, kintu pu.nya.m "saanti"sca pavitre.naatmanaa jaata aananda"sca|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


vi"svaasena sapu.nyiik.rtaa vayam ii"svare.na saarddha.m prabhu.naasmaaka.m yii"sukhrii.s.tena melana.m praaptaa.h|


vaya.m bahava.h santo.apyekapuupasvaruupaa ekavapu.hsvaruupaa"sca bhavaama.h, yato vaya.m sarvva ekapuupasya sahabhaagina.h|


avi"svaasii jano yadi vaa p.rthag bhavati tarhi p.rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare.na "saantaye samaahuutaa.h|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


tena sarvvavi.saye sadhaniibhuutai ryu.smaabhi.h sarvvavi.saye daana"siilataayaa.m prakaa"sitaayaam asmaabhirii"svarasya dhanyavaada.h saadhayi.syate|


tasmaaccaikaikasyaa"ngasya svasvaparimaa.naanusaare.na saahaayyakara.naad upakaarakai.h sarvvai.h sandhibhi.h k.rtsnasya "sariirasya sa.myoge sammilane ca jaate premnaa ni.s.thaa.m labhamaana.m k.rtsna.m "sariira.m v.rddhi.m praapnoti|


yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa.h|


ato yuuya.m priyabaalakaa ive"svarasyaanukaari.no bhavata,


sarvvadaa sarvvavi.saye.asmatprabho yii"so.h khrii.s.tasya naamnaa taatam ii"svara.m dhanya.m vadata|


ya"sca pitaa tejovaasinaa.m pavitralokaanaam adhikaarasyaa.m"sitvaayaasmaan yogyaan k.rtavaan ta.m yad dhanya.m vadeta varam ena.m yaacaamahe|


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


vaacaa karmma.naa vaa yad yat kuruta tat sarvva.m prabho ryii"so rnaamnaa kuruta tena pitaram ii"svara.m dhanya.m vadata ca|


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


mama prathama aade"so.aya.m, praarthanaavinayanivedanadhanyavaadaa.h karttavyaa.h,


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


ataeva yii"sunaasmaabhi rnitya.m pra"sa.msaaruupo balirarthatastasya naamaa"ngiikurvvataam o.s.thaadharaa.naa.m phalam ii"svaraaya daatavya.m|


tathaastu dhanyavaada"sca tejo j naana.m pra"sa.msana.m| "sauryya.m paraakrama"scaapi "sakti"sca sarvvameva tat| varttataamii"svare.asmaaka.m nitya.m nitya.m tathaastviti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos