कुलुस्सियों 3:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 তেন চ যিহূদিভিন্নজাতীযযোশ্ছিন্নৎৱগচ্ছিন্নৎৱচো ৰ্ম্লেচ্ছস্কুথীযযো ৰ্দাসমুক্তযোশ্চ কোঽপি ৱিশেষো নাস্তি কিন্তু সৰ্ৱ্ৱেষু সৰ্ৱ্ৱঃ খ্ৰীষ্ট এৱাস্তে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 তেন চ যিহূদিভিন্নজাতীযযোশ্ছিন্নৎৱগচ্ছিন্নৎৱচো র্ম্লেচ্ছস্কুথীযযো র্দাসমুক্তযোশ্চ কোঽপি ৱিশেষো নাস্তি কিন্তু সর্ৱ্ৱেষু সর্ৱ্ৱঃ খ্রীষ্ট এৱাস্তে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 တေန စ ယိဟူဒိဘိန္နဇာတီယယောၑ္ဆိန္နတွဂစ္ဆိန္နတွစော ရ္မ္လေစ္ဆသ္ကုထီယယော ရ္ဒာသမုက္တယောၑ္စ ကော'ပိ ဝိၑေၐော နာသ္တိ ကိန္တု သရွွေၐု သရွွး ခြီၐ္ဋ ဧဝါသ္တေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE| Ver Capítulo |