Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 যদি যূযং খ্ৰীষ্টেন সাৰ্দ্ধম্ উত্থাপিতা অভৱত তৰ্হি যস্মিন্ স্থানে খ্ৰীষ্ট ঈশ্ৱৰস্য দক্ষিণপাৰ্শ্ৱে উপৱিষ্ট আস্তে তস্যোৰ্দ্ধ্ৱস্থানস্য ৱিষযান্ চেষ্টধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 যদি যূযং খ্রীষ্টেন সার্দ্ধম্ উত্থাপিতা অভৱত তর্হি যস্মিন্ স্থানে খ্রীষ্ট ঈশ্ৱরস্য দক্ষিণপার্শ্ৱে উপৱিষ্ট আস্তে তস্যোর্দ্ধ্ৱস্থানস্য ৱিষযান্ চেষ্টধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ယဒိ ယူယံ ခြီၐ္ဋေန သာရ္ဒ္ဓမ် ဥတ္ထာပိတာ အဘဝတ တရှိ ယသ္မိန် သ္ထာနေ ခြီၐ္ဋ ဤၑွရသျ ဒက္ၐိဏပါရ္ၑွေ ဥပဝိၐ္ဋ အာသ္တေ တသျောရ္ဒ္ဓွသ္ထာနသျ ဝိၐယာန် စေၐ္ဋဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|

Ver Capítulo Copiar




कुलुस्सियों 3:1
39 Referencias Cruzadas  

yathaa mama prabhumida.m vaakyamavadat parame"svara.h| tavaariin paadapii.tha.m te yaavannahi karomyaha.m| taavat kaala.m madiiye tva.m dak.sapaar"sva upaavi"sa| ato yadi daayuud ta.m prabhu.m vadati, rtiha sa katha.m tasya santaano bhavati?


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


kintu yatra sthaane kii.taa.h kala"nkaa"sca k.saya.m na nayanti, cauraa"sca sandhi.m karttayitvaa corayitu.m na "saknuvanti, taad.r"se svarge dhana.m sa ncinuta|


ataeva prathamata ii"svariiyaraajya.m dharmma nca ce.s.tadhva.m, tata etaani vastuuni yu.smabhya.m pradaayi.syante|


svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


yata.h mama prabhumida.m vaakyamavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sva upaavi"sa|


kintvita.h para.m manujasuta.h sarvva"saktimata ii"svarasya dak.si.ne paar"sve samupavek.syati|


yato daayuud svarga.m naaruroha kintu svayam imaa.m kathaam akathayad yathaa, mama prabhumida.m vaakyamavadat parame"svara.h|


kintu stiphaana.h pavitre.naatmanaa puur.no bhuutvaa gaga.na.m prati sthirad.r.s.ti.m k.rtvaa ii"svarasya dak.si.ne da.n.daayamaana.m yii"su nca vilokya kathitavaan;


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


"saariirikabhaavasya phala.m m.rtyu.h ki ncaatmikabhaavasya phale jiivana.m "saanti"sca|


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


ya"scaavatiir.navaan sa eva svargaa.naam uparyyuparyyaaruu.dhavaan yata.h sarvvaa.ni tena puurayitavyaani|


he yo.sita.h, yuuya.m yathaa prabhostathaa svasvasvaamino va"sa"ngataa bhavata|


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


paarthivavi.saye.su na yatamaanaa uurddhvasthavi.saye.su yatadhva.m|


apara.m duutaanaa.m madhye ka.h kadaacidii"svare.nedamukta.h? yathaa, "tavaariin paadapii.tha.m te yaavannahi karomyaha.m| mama dak.si.nadigbhaage taavat tva.m samupaavi"sa||"


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


kintvasau paapanaa"sakam eka.m bali.m datvaanantakaalaartham ii"svarasya dak.si.na upavi"sya


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


kathyamaanaanaa.m vaakyaanaa.m saaro.ayam asmaakam etaad.r"sa eko mahaayaajako.asti ya.h svarge mahaamahimna.h si.mhaasanasya dak.si.napaar"svo samupavi.s.tavaan


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos