Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 সাৱধানা ভৱত মানুষিকশিক্ষাত ইহলোকস্য ৱৰ্ণমালাতশ্চোৎপন্না খ্ৰীষ্টস্য ৱিপক্ষা যা দৰ্শনৱিদ্যা মিথ্যাপ্ৰতাৰণা চ তযা কোঽপি যুষ্মাকং ক্ষতিং ন জনযতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 সাৱধানা ভৱত মানুষিকশিক্ষাত ইহলোকস্য ৱর্ণমালাতশ্চোৎপন্না খ্রীষ্টস্য ৱিপক্ষা যা দর্শনৱিদ্যা মিথ্যাপ্রতারণা চ তযা কোঽপি যুষ্মাকং ক্ষতিং ন জনযতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သာဝဓာနာ ဘဝတ မာနုၐိကၑိက္ၐာတ ဣဟလောကသျ ဝရ္ဏမာလာတၑ္စောတ္ပန္နာ ခြီၐ္ဋသျ ဝိပက္ၐာ ယာ ဒရ္ၑနဝိဒျာ မိထျာပြတာရဏာ စ တယာ ကော'ပိ ယုၐ္မာကံ က္ၐတိံ န ဇနယတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|

Ver Capítulo Copiar




कुलुस्सियों 2:8
38 Referencias Cruzadas  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


yii"sustaanavaadiit, yuuya.m phiruu"sinaa.m siduukinaa nca ki.nva.m prati saavadhaanaa.h satarkaa"sca bhavata|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


tadaa "sma"saanaad utthaanasya kathaa.m "srutvaa kecid upaahaman, kecidavadan enaa.m kathaa.m punarapi tvatta.h "sro.syaama.h|


he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|


ataeva ya.h ka"scid susthira.mmanya.h sa yanna patet tatra saavadhaano bhavatu|


ato yu.smaaka.m yaa k.samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha.m saavadhaanaa bhavata|


tai"sca vaya.m vitarkaan ii"svariiyatattvaj naanasya pratibandhikaa.m sarvvaa.m cittasamunnati nca nipaatayaama.h sarvvasa"nkalpa nca bandina.m k.rtvaa khrii.s.tasyaaj naagraahi.na.m kurmma.h,


apara nca puurvvapuru.saparamparaagate.su vaakye.svanyaapek.saatiivaasakta.h san aha.m yihuudidharmmate mama samavayaskaan bahuun svajaatiiyaan atya"sayi|


tadvad vayamapi baalyakaale daasaa iva sa.msaarasyaak.saramaalaayaa adhiinaa aasmahe|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


kintu yuuya.m yadi paraspara.m da.mda"syadhve .a"saa"syadhve ca tarhi yu.smaakam eko.anyena yanna grasyate tatra yu.smaabhi.h saavadhaanai rbhavitavya.m|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


kintu yuuya.m khrii.s.ta.m na taad.r"sa.m paricitavanta.h,


anarthakavaakyena ko.api yu.smaan na va ncayatu yatastaad.rgaacaarahetoranaaj naagraahi.su loke.svii"svarasya kopo varttate|


yuuya.m kukkurebhya.h saavadhaanaa bhavata du.skarmmakaaribhya.h saavadhaanaa bhavata chinnamuulebhyo lokebhya"sca saavadhaanaa bhavata|


apara nca namrataa svargaduutaanaa.m sevaa caitaad.r"sam i.s.takarmmaacaran ya.h ka"scit parok.savi.sayaan pravi"sati svakiiya"saariirikabhaavena ca mudhaa garvvita.h san


yadi yuuya.m khrii.s.tena saarddha.m sa.msaarasya var.namaalaayai m.rtaa abhavata tarhi yaiै rdravyai rbhogena k.saya.m gantavya.m


aacaranto yuuya.m kuta.h sa.msaare jiivanta iva bhavatha?


te vidhaya.h svecchaabhaktyaa namratayaa "sariirakle"sanena ca j naanavidhivat prakaa"sante tathaapi te.aga.nyaa.h "saariirikabhaavavarddhakaa"sca santi|


he tiimathiya, tvam upanidhi.m gopaya kaalpanikavidyaayaa apavitra.m pralaapa.m virodhokti nca tyaja ca,


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


yuuya.m naanaavidhanuutana"sik.saabhi rna parivarttadhva.m yato.anugrahe.naanta.hkara.nasya susthiriibhavana.m k.sema.m na ca khaadyadravyai.h| yatastadaacaari.nastai rnopak.rtaa.h|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


yuuya.m nirarthakaat pait.rkaacaaraat k.saya.niiyai ruupyasuvar.naadibhi rmukti.m na praapya


tasmaad he priyatamaa.h, yuuya.m puurvva.m buddhvaa saavadhaanaasti.s.thata, adhaarmmikaa.naa.m bhraantisrotasaapah.rtaa.h svakiiyasusthiratvaat maa bhra"syata|


asmaaka.m "sramo yat pa.n.da"sramo na bhavet kintu sampuur.na.m vetanamasmaabhi rlabhyeta tadartha.m svaanadhi saavadhaanaa bhavata.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos