Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yato vidyaaj naanayo.h sarvve nidhaya.h khrii.s.te guptaa.h santi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যতো ৱিদ্যাজ্ঞানযোঃ সৰ্ৱ্ৱে নিধযঃ খ্ৰীষ্টে গুপ্তাঃ সন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যতো ৱিদ্যাজ্ঞানযোঃ সর্ৱ্ৱে নিধযঃ খ্রীষ্টে গুপ্তাঃ সন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယတော ဝိဒျာဇ္ဉာနယေား သရွွေ နိဓယး ခြီၐ္ဋေ ဂုပ္တား သန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|

Ver Capítulo Copiar




कुलुस्सियों 2:3
21 Referencias Cruzadas  

kintu tebhyo yuuya.m maa bibhiita, yato yanna prakaa"si.syate, taad.rk chaadita.m kimapi naasti, yacca na vya nci.syate, taad.rg gupta.m kimapi naasti|


ataeva ii"svarasya "saastre proktamasti te.saamantike bhavi.syadvaadina.h preritaa.m"sca pre.sayi.syaami tataste te.saa.m kaa.m"scana hani.syanti kaa.m"scana taa.da"s.syinti|


aho ii"svarasya j naanabuddhiruupayo rdhanayo.h kiid.rk praacuryya.m| tasya raaja"saasanasya tattva.m kiid.rg apraapya.m| tasya maargaa"sca kiid.rg anupalak.syaa.h|


kintu yihuudiiyaanaa.m bhinnade"siiyaanaa nca madhye ye aahuutaaste.su sa khrii.s.ta ii"svariiya"saktirive"svariiyaj naanamiva ca prakaa"sate|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


tasya ya iid.r"so.anugrahanidhistasmaat so.asmabhya.m sarvvavidha.m j naana.m buddhi nca baahulyaruupe.na vitaritavaan|


yata ii"svarasya k.rtsna.m puur.natva.m tamevaavaasayitu.m


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


tato heto ryuuya.m sampuur.na.m yatna.m vidhaaya vi"svaase saujanya.m saujanye j naana.m


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos