Biblia Todo Logo
La Biblia Online

- Anuncios -




कुलुस्सियों 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 यथा चेश्वरस्य महिमयुक्तया शक्त्या सानन्देन पूर्णां सहिष्णुतां तितिक्षाञ्चाचरितुं शक्ष्यथ तादृशेन पूर्णबलेन यद् बलवन्तो भवेत,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যথা চেশ্ৱৰস্য মহিমযুক্তযা শক্ত্যা সানন্দেন পূৰ্ণাং সহিষ্ণুতাং তিতিক্ষাঞ্চাচৰিতুং শক্ষ্যথ তাদৃশেন পূৰ্ণবলেন যদ্ বলৱন্তো ভৱেত,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যথা চেশ্ৱরস্য মহিমযুক্তযা শক্ত্যা সানন্দেন পূর্ণাং সহিষ্ণুতাং তিতিক্ষাঞ্চাচরিতুং শক্ষ্যথ তাদৃশেন পূর্ণবলেন যদ্ বলৱন্তো ভৱেত,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယထာ စေၑွရသျ မဟိမယုက္တယာ ၑက္တျာ သာနန္ဒေန ပူရ္ဏာံ သဟိၐ္ဏုတာံ တိတိက္ၐာဉ္စာစရိတုံ ၑက္ၐျထ တာဒၖၑေန ပူရ္ဏဗလေန ယဒ် ဗလဝန္တော ဘဝေတ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yathA cEzvarasya mahimayuktayA zaktyA sAnandEna pUrNAM sahiSNutAM titikSAnjcAcarituM zakSyatha tAdRzEna pUrNabalEna yad balavantO bhavEta,

Ver Capítulo Copiar




कुलुस्सियों 1:11
26 Referencias Cruzadas  

kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


apara.m tad dhanam asmaabhi rm.r.nmaye.su bhaajane.su dhaaryyate yata.h saadbhutaa "sakti rnaasmaaka.m kintvii"svarasyaiveti j naatavya.m|


tasyaatmanaa yu.smaakam aantarikapuru.sasya "sakte rv.rddhi.h kriyataa.m|


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


adhikantu he bhraatara.h, yuuya.m prabhunaa tasya vikramayukta"saktyaa ca balavanto bhavata|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


j naana aayatendriyataam aayatendriyataayaa.m dhairyya.m dhairyya ii"svarabhaktim


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos