प्रेरिता 9:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script6 tadaa kampamaano vismayaapanna"sca sovadat he prabho mayaa ki.m karttavya.m? bhavata icchaa kaa? tata.h prabhuraaj naapayad utthaaya nagara.m gaccha tatra tvayaa yat karttavya.m tad vadi.syate| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 तदा कम्पमानो विस्मयापन्नश्च सोवदत् हे प्रभो मया किं कर्त्तव्यं? भवत इच्छा का? ततः प्रभुराज्ञापयद् उत्थाय नगरं गच्छ तत्र त्वया यत् कर्त्तव्यं तद् वदिष्यते। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 তদা কম্পমানো ৱিস্মযাপন্নশ্চ সোৱদৎ হে প্ৰভো মযা কিং কৰ্ত্তৱ্যং? ভৱত ইচ্ছা কা? ততঃ প্ৰভুৰাজ্ঞাপযদ্ উত্থায নগৰং গচ্ছ তত্ৰ ৎৱযা যৎ কৰ্ত্তৱ্যং তদ্ ৱদিষ্যতে| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 তদা কম্পমানো ৱিস্মযাপন্নশ্চ সোৱদৎ হে প্রভো মযা কিং কর্ত্তৱ্যং? ভৱত ইচ্ছা কা? ততঃ প্রভুরাজ্ঞাপযদ্ উত্থায নগরং গচ্ছ তত্র ৎৱযা যৎ কর্ত্তৱ্যং তদ্ ৱদিষ্যতে| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တဒါ ကမ္ပမာနော ဝိသ္မယာပန္နၑ္စ သောဝဒတ် ဟေ ပြဘော မယာ ကိံ ကရ္တ္တဝျံ? ဘဝတ ဣစ္ဆာ ကာ? တတး ပြဘုရာဇ္ဉာပယဒ် ဥတ္ထာယ နဂရံ ဂစ္ဆ တတြ တွယာ ယတ် ကရ္တ္တဝျံ တဒ် ဝဒိၐျတေ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tadA kampamAnO vismayApannazca sOvadat hE prabhO mayA kiM karttavyaM? bhavata icchA kA? tataH prabhurAjnjApayad utthAya nagaraM gaccha tatra tvayA yat karttavyaM tad vadiSyatE| Ver Capítulo |