Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু পিতৰস্তাঃ সৰ্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্ৰাৰ্থিতৱান্; পশ্চাৎ শৱং প্ৰতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্ৰী চক্ষুষী প্ৰোন্মীল্য পিতৰম্ অৱলোক্যোত্থাযোপাৱিশৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু পিতরস্তাঃ সর্ৱ্ৱা বহিঃ কৃৎৱা জানুনী পাতযিৎৱা প্রার্থিতৱান্; পশ্চাৎ শৱং প্রতি দৃষ্টিং কৃৎৱা কথিতৱান্, হে টাবীথে ৎৱমুত্তিষ্ঠ, ইতি ৱাক্য উক্তে সা স্ত্রী চক্ষুষী প্রোন্মীল্য পিতরম্ অৱলোক্যোত্থাযোপাৱিশৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ပိတရသ္တား သရွွာ ဗဟိး ကၖတွာ ဇာနုနီ ပါတယိတွာ ပြာရ္ထိတဝါန်; ပၑ္စာတ် ၑဝံ ပြတိ ဒၖၐ္ဋိံ ကၖတွာ ကထိတဝါန်, ဟေ ဋာဗီထေ တွမုတ္တိၐ္ဌ, ဣတိ ဝါကျ ဥက္တေ သာ သ္တြီ စက္ၐုၐီ ပြောန္မီလျ ပိတရမ် အဝလောကျောတ္ထာယောပါဝိၑတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|

Ver Capítulo Copiar




प्रेरिता 9:40
14 Referencias Cruzadas  

tasmaat praarthanaakaale antaraagaara.m pravi"sya dvaara.m rudvvaa gupta.m pa"syatastava pitu.h samiipe praarthayasva; tena tava ya.h pitaa guptadar"sii, sa prakaa"sya tubhya.m phala.m daasyatil


kintu sarvve.su bahi.sk.rte.su so.abhyantara.m gatvaa kanyaayaa.h kara.m dh.rtavaan, tena sodati.s.that;


atha yii"su rlokasa"ngha.m dhaavitvaayaanta.m d.r.s.tvaa tamapuutabhuuta.m tarjayitvaa jagaada, re badhira muuka bhuuta tvametasmaad bahirbhava puna.h kadaapi maa"srayaina.m tvaamaham ityaadi"saami|


pa"scaat sa tasmaad eka"sarak.sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,


pa"scaat sa sarvvaan bahi.h k.rtvaa kanyaayaa.h karau dh.rtvaajuhuve, he kanye tvamutti.s.tha,


etaa.m kathaa.m kathayitvaa sa jaanunii paatayitvaa sarvai.h saha praarthayata|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


tadaa tasya publiyasya pitaa jvaraatisaare.na pii.dyamaana.h san "sayyaayaam aasiit; tata.h paulastasya samiipa.m gatvaa praarthanaa.m k.rtvaa tasya gaatre hasta.m samarpya ta.m svastha.m k.rtavaan|


tasmaat sa jaanunii paatayitvaa proccai.h "sabda.m k.rtvaa, he prabhe paapametad ete.su maa sthaapaya, ityuktvaa mahaanidraa.m praapnot|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos