Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 tasmaat pitara utthaaya taabhyaa.m saarddham aagacchat, tatra tasmin upasthita uparisthaprako.s.tha.m samaaniite ca vidhavaa.h svaabhi.h saha sthitikaale darkkayaa k.rtaani yaanyuttariiyaa.ni paridheyaani ca taani sarvvaa.ni ta.m dar"sayitvaa rudatya"scatas.r.su dik.svati.s.than|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

39 तस्मात् पितर उत्थाय ताभ्यां सार्द्धम् आगच्छत्, तत्र तस्मिन् उपस्थित उपरिस्थप्रकोष्ठं समानीते च विधवाः स्वाभिः सह स्थितिकाले दर्क्कया कृतानि यान्युत्तरीयाणि परिधेयानि च तानि सर्व्वाणि तं दर्शयित्वा रुदत्यश्चतसृषु दिक्ष्वतिष्ठन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 তস্মাৎ পিতৰ উত্থায তাভ্যাং সাৰ্দ্ধম্ আগচ্ছৎ, তত্ৰ তস্মিন্ উপস্থিত উপৰিস্থপ্ৰকোষ্ঠং সমানীতে চ ৱিধৱাঃ স্ৱাভিঃ সহ স্থিতিকালে দৰ্ক্কযা কৃতানি যান্যুত্তৰীযাণি পৰিধেযানি চ তানি সৰ্ৱ্ৱাণি তং দৰ্শযিৎৱা ৰুদত্যশ্চতসৃষু দিক্ষ্ৱতিষ্ঠন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 তস্মাৎ পিতর উত্থায তাভ্যাং সার্দ্ধম্ আগচ্ছৎ, তত্র তস্মিন্ উপস্থিত উপরিস্থপ্রকোষ্ঠং সমানীতে চ ৱিধৱাঃ স্ৱাভিঃ সহ স্থিতিকালে দর্ক্কযা কৃতানি যান্যুত্তরীযাণি পরিধেযানি চ তানি সর্ৱ্ৱাণি তং দর্শযিৎৱা রুদত্যশ্চতসৃষু দিক্ষ্ৱতিষ্ঠন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 တသ္မာတ် ပိတရ ဥတ္ထာယ တာဘျာံ သာရ္ဒ္ဓမ် အာဂစ္ဆတ်, တတြ တသ္မိန် ဥပသ္ထိတ ဥပရိသ္ထပြကောၐ္ဌံ သမာနီတေ စ ဝိဓဝါး သွာဘိး သဟ သ္ထိတိကာလေ ဒရ္က္ကယာ ကၖတာနိ ယာနျုတ္တရီယာဏိ ပရိဓေယာနိ စ တာနိ သရွွာဏိ တံ ဒရ္ၑယိတွာ ရုဒတျၑ္စတသၖၐု ဒိက္ၐွတိၐ္ဌန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|

Ver Capítulo Copiar




प्रेरिता 9:39
26 Referencias Cruzadas  

tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


yu.smaakama.m samiipe daridraa.h satatamevaasate, kintu yu.smaakamantikeha.m naase satata.m|


asyaa yathaasaadhya.m tathaivaakarodiya.m, "sma"saanayaapanaat puurvva.m sametya madvapu.si tailam amarddayat|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


daridraa yu.smaaka.m sannidhau sarvvadaa ti.s.thanti kintvaha.m sarvvadaa yu.smaaka.m sannidhau na ti.s.thaami|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


nagara.m pravi"sya pitaro yaakuub yohan aandriya.h philipa.h thomaa barthajamayo mathiraalphiiyaputro yaakuub udyogaaी "simon yaakuubo bhraataa yihuudaa ete sarvve yatra sthaane pravasanti tasmin uparitanaprako.s.the praavi"san|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


anyacca bhaktalokaasta.m stiphaana.m "sma"saane sthaapayitvaa bahu vyalapan|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


cora.h puna"scairyya.m na karotu kintu diinaaya daane saamarthya.m yajjaayate tadartha.m svakaraabhyaa.m sadv.rttyaa pari"srama.m karotu|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


he bhraatara.h niraa"saa anye lokaa iva yuuya.m yanna "socedhva.m tadartha.m mahaanidraagataan lokaanadhi yu.smaakam aj naanataa mayaa naabhila.syate|


apara.m satyavidhavaa.h sammanyasva|


apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|


he mama priyabaalakaa.h, vaakyena jihvayaa vaasmaabhi.h prema na karttavya.m kintu kaaryye.na satyatayaa caiva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos