प्रेरिता 9:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script34 he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari34 हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script34 হে ঐনেয যীশুখ্ৰীষ্টস্ত্ৱাং স্ৱস্থম্ অকাৰ্ষীৎ, ৎৱমুত্থায স্ৱশয্যাং নিক্ষিপ, ইত্যুক্তমাত্ৰে স উদতিষ্ঠৎ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script34 হে ঐনেয যীশুখ্রীষ্টস্ত্ৱাং স্ৱস্থম্ অকার্ষীৎ, ৎৱমুত্থায স্ৱশয্যাং নিক্ষিপ, ইত্যুক্তমাত্রে স উদতিষ্ঠৎ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script34 ဟေ အဲနေယ ယီၑုခြီၐ္ဋသ္တွာံ သွသ္ထမ် အကာရ္ၐီတ်, တွမုတ္ထာယ သွၑယျာံ နိက္ၐိပ, ဣတျုက္တမာတြေ သ ဥဒတိၐ္ဌတ်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script34 hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat| Ver Capítulo |