Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 9:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 etasmaad bar.nabbaasta.m g.rhiitvaa preritaanaa.m samiipamaaniiya maargamadhye prabhu.h katha.m tasmai dar"sana.m dattavaan yaa.h kathaa"sca kathitavaan sa ca yathaak.sobha.h san damme.saknagare yii"so rnaama praacaarayat etaan sarvvav.rttaantaan taan j naapitavaan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 এতস্মাদ্ বৰ্ণব্বাস্তং গৃহীৎৱা প্ৰেৰিতানাং সমীপমানীয মাৰ্গমধ্যে প্ৰভুঃ কথং তস্মৈ দৰ্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগৰে যীশো ৰ্নাম প্ৰাচাৰযৎ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 এতস্মাদ্ বর্ণব্বাস্তং গৃহীৎৱা প্রেরিতানাং সমীপমানীয মার্গমধ্যে প্রভুঃ কথং তস্মৈ দর্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগরে যীশো র্নাম প্রাচারযৎ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဧတသ္မာဒ် ဗရ္ဏဗ္ဗာသ္တံ ဂၖဟီတွာ ပြေရိတာနာံ သမီပမာနီယ မာရ္ဂမဓျေ ပြဘုး ကထံ တသ္မဲ ဒရ္ၑနံ ဒတ္တဝါန် ယား ကထာၑ္စ ကထိတဝါန် သ စ ယထာက္ၐောဘး သန် ဒမ္မေၐက္နဂရေ ယီၑော ရ္နာမ ပြာစာရယတ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|

Ver Capítulo Copiar




प्रेरिता 9:27
20 Referencias Cruzadas  

iti vaarttaayaa.m yiruu"saalamasthama.n.daliiyalokaanaa.m kar.nagocariibhuutaayaam aantiyakhiyaanagara.m gantu te bar.nabbaa.m prairayan|


"se.se "saula.m m.rgayitu.m bar.nabbaastaar.sanagara.m prasthitavaan| tatra tasyodde"sa.m praapya tam aantiyakhiyaanagaram aanayat;


tadaa herod ii"svarasya sammaana.m naakarot; tasmaaddheto.h parame"svarasya duuto ha.thaat ta.m praaharat tenaiva sa kii.tai.h k.sii.na.h san praa.naan ajahaat| kintvii"svarasya kathaa de"sa.m vyaapya prabalaabhavat| tata.h para.m bar.nabbaa"saulau yasya karmma.no bhaara.m praapnutaa.m taabhyaa.m tasmin sampaadite sati maarkanaamnaa vikhyaato yo yohan ta.m sa"ngina.m k.rtvaa yiruu"saalamnagaraat pratyaagatau|


te yadopavaasa.m k.rtve"svaram asevanta tasmin samaye pavitra aatmaa kathitavaan aha.m yasmin karmma.ni bar.nabbaa"sailau niyuktavaan tatkarmma karttu.m tau p.rthak kuruta|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


he parame"svara adhunaa te.saa.m tarjana.m garjana nca "s.r.nu;


vi"se.sata.h kupropadviipiiyo yosinaamako leviva.m"sajaata eko jano bhuumyadhikaarii, ya.m preritaa bar.nabbaa arthaat saantvanaadaayaka ityuktvaa samaahuuyan,


tato .ananiyo gatvaa g.rha.m pravi"sya tasya gaatre hastaarpra.na.m k.rtvaa kathitavaan, he bhraata.h "saula tva.m yathaa d.r.s.ti.m praapno.si pavitre.naatmanaa paripuur.no bhavasi ca, tadartha.m tavaagamanakaale ya.h prabhuyii"sustubhya.m dar"sanam adadaat sa maa.m pre.sitavaan|


tasmaad anyade"siiyalokai.h saarddha.m vivaadasyopasthitatvaat te ta.m hantum ace.s.tanta|


sarvva"se.se.akaalajaatatulyo yo.aha.m, so.ahamapi tasya dar"sana.m praaptavaan|


saa.msaarika"sramasya parityaagaat ki.m kevalamaha.m bar.nabbaa"sca nivaaritau?


tato.apare sarvve yihuudino.api tena saarddha.m kapa.taacaaram akurvvan bar.nabbaa api te.saa.m kaapa.tyena vipathagaamyabhavat|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos