प्रेरिता 9:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script21 tasmaat sarvve "srotaara"scamatk.rtya kathitavanto yo yiruu"saalamnagara etannaamnaa praarthayit.rlokaan vinaa"sitavaan evam etaad.r"salokaan baddhvaa pradhaanayaajakanika.ta.m nayatiityaa"sayaa etatsthaanamapyaagacchat saeva kimaya.m na bhavati? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari21 तस्मात् सर्व्वे श्रोतारश्चमत्कृत्य कथितवन्तो यो यिरूशालम्नगर एतन्नाम्ना प्रार्थयितृलोकान् विनाशितवान् एवम् एतादृशलोकान् बद्ध्वा प्रधानयाजकनिकटं नयतीत्याशया एतत्स्थानमप्यागच्छत् सएव किमयं न भवति? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 তস্মাৎ সৰ্ৱ্ৱে শ্ৰোতাৰশ্চমৎকৃত্য কথিতৱন্তো যো যিৰূশালম্নগৰ এতন্নাম্না প্ৰাৰ্থযিতৃলোকান্ ৱিনাশিতৱান্ এৱম্ এতাদৃশলোকান্ বদ্ধ্ৱা প্ৰধানযাজকনিকটং নযতীত্যাশযা এতৎস্থানমপ্যাগচ্ছৎ সএৱ কিমযং ন ভৱতি? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 তস্মাৎ সর্ৱ্ৱে শ্রোতারশ্চমৎকৃত্য কথিতৱন্তো যো যিরূশালম্নগর এতন্নাম্না প্রার্থযিতৃলোকান্ ৱিনাশিতৱান্ এৱম্ এতাদৃশলোকান্ বদ্ধ্ৱা প্রধানযাজকনিকটং নযতীত্যাশযা এতৎস্থানমপ্যাগচ্ছৎ সএৱ কিমযং ন ভৱতি? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 တသ္မာတ် သရွွေ ၑြောတာရၑ္စမတ္ကၖတျ ကထိတဝန္တော ယော ယိရူၑာလမ္နဂရ ဧတန္နာမ္နာ ပြာရ္ထယိတၖလောကာန် ဝိနာၑိတဝါန် ဧဝမ် ဧတာဒၖၑလောကာန် ဗဒ္ဓွာ ပြဓာနယာဇကနိကဋံ နယတီတျာၑယာ ဧတတ္သ္ထာနမပျာဂစ္ဆတ် သဧဝ ကိမယံ န ဘဝတိ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script21 tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati? Ver Capítulo |