प्रेरिता 9:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 pa"sya sa praarthayate, tathaa ananiyanaamaka eko janastasya samiipam aagatya tasya gaatre hastaarpa.na.m k.rtvaa d.r.s.ti.m dadaatiittha.m svapne d.r.s.tavaan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari12 पश्य स प्रार्थयते, तथा अननियनामक एको जनस्तस्य समीपम् आगत्य तस्य गात्रे हस्तार्पणं कृत्वा दृष्टिं ददातीत्थं स्वप्ने दृष्टवान्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 পশ্য স প্ৰাৰ্থযতে, তথা অননিযনামক একো জনস্তস্য সমীপম্ আগত্য তস্য গাত্ৰে হস্তাৰ্পণং কৃৎৱা দৃষ্টিং দদাতীত্থং স্ৱপ্নে দৃষ্টৱান্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 পশ্য স প্রার্থযতে, তথা অননিযনামক একো জনস্তস্য সমীপম্ আগত্য তস্য গাত্রে হস্তার্পণং কৃৎৱা দৃষ্টিং দদাতীত্থং স্ৱপ্নে দৃষ্টৱান্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ပၑျ သ ပြာရ္ထယတေ, တထာ အနနိယနာမက ဧကော ဇနသ္တသျ သမီပမ် အာဂတျ တသျ ဂါတြေ ဟသ္တာရ္ပဏံ ကၖတွာ ဒၖၐ္ဋိံ ဒဒါတီတ္ထံ သွပ္နေ ဒၖၐ္ဋဝါန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script12 pazya sa prArthayatE, tathA ananiyanAmaka EkO janastasya samIpam Agatya tasya gAtrE hastArpaNaM kRtvA dRSTiM dadAtItthaM svapnE dRSTavAn| Ver Capítulo |