प्रेरिता 8:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script30 tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa.thyamaana.m yi"sayiyathavi.syadvaadino vaakya.m "srutvaa p.r.s.tavaan yat pa.thasi tat ki.m budhyase? Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari30 तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे? Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script30 তস্মাৎ স ধাৱন্ তস্য সন্নিধাৱুপস্থায তেন পঠ্যমানং যিশযিযথৱিষ্যদ্ৱাদিনো ৱাক্যং শ্ৰুৎৱা পৃষ্টৱান্ যৎ পঠসি তৎ কিং বুধ্যসে? Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script30 তস্মাৎ স ধাৱন্ তস্য সন্নিধাৱুপস্থায তেন পঠ্যমানং যিশযিযথৱিষ্যদ্ৱাদিনো ৱাক্যং শ্রুৎৱা পৃষ্টৱান্ যৎ পঠসি তৎ কিং বুধ্যসে? Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script30 တသ္မာတ် သ ဓာဝန် တသျ သန္နိဓာဝုပသ္ထာယ တေန ပဌျမာနံ ယိၑယိယထဝိၐျဒွါဒိနော ဝါကျံ ၑြုတွာ ပၖၐ္ဋဝါန် ယတ် ပဌသိ တတ် ကိံ ဗုဓျသေ? Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script30 tasmAt sa dhAvan tasya sannidhAvupasthAya tEna paThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyasE? Ver Capítulo |