Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 punarapi rathamaaruhya yi"sayiyanaamno bhavi.syadvaadino grantha.m pa.than pratyaagacchati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 পুনৰপি ৰথমাৰুহ্য যিশযিযনাম্নো ভৱিষ্যদ্ৱাদিনো গ্ৰন্থং পঠন্ প্ৰত্যাগচ্ছতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 পুনরপি রথমারুহ্য যিশযিযনাম্নো ভৱিষ্যদ্ৱাদিনো গ্রন্থং পঠন্ প্রত্যাগচ্ছতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ပုနရပိ ရထမာရုဟျ ယိၑယိယနာမ္နော ဘဝိၐျဒွါဒိနော ဂြန္ထံ ပဌန် ပြတျာဂစ္ဆတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinO granthaM paThan pratyAgacchati|

Ver Capítulo Copiar




प्रेरिता 8:28
19 Referencias Cruzadas  

yi"sayiyabhavi.syadvakt.rgranthe yaad.r"sii lipiraaste yathaa, parame"sasya panthaana.m pari.skuruta sarvvata.h| tasya raajapatha ncaiva samaana.m kurutaadhunaa|


tato yi"sayiyabhavi.syadvaadina.h pustake tasya karadatte sati sa tat pustaka.m vistaaryya yatra vak.syamaa.naani vacanaani santi tat sthaana.m praapya papaa.tha|


etatkaara.naat te.saa.m parasparam anaikyaat sarvve calitavanta.h; tathaapi paula etaa.m kathaamekaa.m kathitavaan pavitra aatmaa yi"sayiyasya bhavi.syadvaktu rvadanaad asmaaka.m pit.rpuru.sebhya etaa.m kathaa.m bhadra.m kathayaamaasa, yathaa,


tata.h sa utthaaya gatavaan; tadaa kandaakiinaamna.h kuu"slokaanaa.m raaj nyaa.h sarvvasampatteradhii"sa.h kuu"sade"siiya eka.h .sa.n.do bhajanaartha.m yiruu"saalamnagaram aagatya


etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa.m gatvaa tena saarddha.m mila|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos