प्रेरिता 8:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 kintu pitarasta.m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana.m mudraabhi.h kriiyate tvamittha.m buddhavaan; Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari20 किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्; Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 কিন্তু পিতৰস্তং প্ৰত্যৱদৎ তৱ মুদ্ৰাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱৰস্য দানং মুদ্ৰাভিঃ ক্ৰীযতে ৎৱমিত্থং বুদ্ধৱান্; Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 কিন্তু পিতরস্তং প্রত্যৱদৎ তৱ মুদ্রাস্ত্ৱযা ৱিনশ্যন্তু যত ঈশ্ৱরস্য দানং মুদ্রাভিঃ ক্রীযতে ৎৱমিত্থং বুদ্ধৱান্; Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ကိန္တု ပိတရသ္တံ ပြတျဝဒတ် တဝ မုဒြာသ္တွယာ ဝိနၑျန္တု ယတ ဤၑွရသျ ဒါနံ မုဒြာဘိး ကြီယတေ တွမိတ္ထံ ဗုဒ္ဓဝါန်; Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn; Ver Capítulo |