Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 ittha.m "somiro.nde"siiyalokaa ii"svarasya kathaam ag.rhlan iti vaarttaa.m yiruu"saalamnagarasthapreritaa.h praapya pitara.m yohana nca te.saa.m nika.te pre.sitavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ইত্থং শোমিৰোণ্দেশীযলোকা ঈশ্ৱৰস্য কথাম্ অগৃহ্লন্ ইতি ৱাৰ্ত্তাং যিৰূশালম্নগৰস্থপ্ৰেৰিতাঃ প্ৰাপ্য পিতৰং যোহনঞ্চ তেষাং নিকটে প্ৰেষিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ইত্থং শোমিরোণ্দেশীযলোকা ঈশ্ৱরস্য কথাম্ অগৃহ্লন্ ইতি ৱার্ত্তাং যিরূশালম্নগরস্থপ্রেরিতাঃ প্রাপ্য পিতরং যোহনঞ্চ তেষাং নিকটে প্রেষিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဣတ္ထံ ၑောမိရောဏ္ဒေၑီယလောကာ ဤၑွရသျ ကထာမ် အဂၖဟ္လန် ဣတိ ဝါရ္တ္တာံ ယိရူၑာလမ္နဂရသ္ထပြေရိတား ပြာပျ ပိတရံ ယောဟနဉ္စ တေၐာံ နိကဋေ ပြေၐိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|

Ver Capítulo Copiar




प्रेरिता 8:14
15 Referencias Cruzadas  

aparam urvvaraayaa.m biijaanyuptaani tadartha e.sa.h; ye taa.m kathaa.m "srutvaa vudhyante, te phalitaa.h santa.h kecit "satagu.naani kecita .sa.s.tigu.naani kecicca tri.m"sadgu.naani phalaani janayanti|


yii"su.h pitara.m yohana ncaahuuya jagaada, yuvaa.m gatvaasmaaka.m bhojanaartha.m nistaarotsavasya dravyaa.nyaasaadayata.m|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


ittha.m bhinnade"siiyalokaa apii"svarasya vaakyam ag.rhlan imaa.m vaarttaa.m yihuudiiyade"sasthapreritaa bhraat.rga.na"sca "srutavanta.h|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


yato hetoste paritraa.napraaptaye satyadharmmasyaanuraaga.m na g.rhiitavantastasmaat kaara.naad


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos