Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 8:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 kintvii"svarasya raajyasya yii"sukhrii.s.tasya naamna"scaakhyaanapracaari.na.h philipasya kathaayaa.m vi"svasya te.saa.m striipuru.sobhayalokaa majjitaa abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্ত্ৱীশ্ৱৰস্য ৰাজ্যস্য যীশুখ্ৰীষ্টস্য নাম্নশ্চাখ্যানপ্ৰচাৰিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্ৰীপুৰুষোভযলোকা মজ্জিতা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্ত্ৱীশ্ৱরস্য রাজ্যস্য যীশুখ্রীষ্টস্য নাম্নশ্চাখ্যানপ্রচারিণঃ ফিলিপস্য কথাযাং ৱিশ্ৱস্য তেষাং স্ত্রীপুরুষোভযলোকা মজ্জিতা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တွီၑွရသျ ရာဇျသျ ယီၑုခြီၐ္ဋသျ နာမ္နၑ္စာချာနပြစာရိဏး ဖိလိပသျ ကထာယာံ ဝိၑွသျ တေၐာံ သ္တြီပုရုၐောဘယလောကာ မဇ္ဇိတာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|

Ver Capítulo Copiar




प्रेरिता 8:12
22 Referencias Cruzadas  

ato yuuya.m prayaaya sarvvade"siiyaan "si.syaan k.rtvaa pitu.h putrasya pavitrasyaatmana"sca naamnaa taanavagaahayata; aha.m yu.smaan yadyadaadi"sa.m tadapi paalayitu.m taanupaadi"sata|


apara nca ii"svariiyaraajyasya susa.mvaada.m prakaa"sayitum rogi.naamaarogya.m karttu nca prera.nakaale taan jagaada|


tadaa yii"suruvaaca, m.rtaa m.rtaan "sma"saane sthaapayantu kintu tva.m gatve"svariiyaraajyasya kathaa.m pracaaraya|


catvaari.m"saddinaani yaavat tebhya.h preritebhyo dar"sana.m dattve"svariiyaraajyasya var.nanama akarot|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


taad.r"sii.m kathaa.m "srutvaa te prabho ryii"sukhrii.s.tasya naamnaa majjitaa abhavan|


tata.h pitara.h pratyavadad yuuya.m sarvve sva.m sva.m mana.h parivarttayadhva.m tathaa paapamocanaartha.m yii"sukhrii.s.tasya naamnaa majjitaa"sca bhavata, tasmaad daanaruupa.m paritram aatmaana.m lapsyatha|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


adhunaa pa"syata ye.saa.m samiipe.aham ii"svariiyaraajyasya susa.mvaada.m pracaaryya bhrama.na.m k.rtavaan etaad.r"saa yuuya.m mama vadana.m puna rdra.s.tu.m na praapsyatha etadapyaha.m jaanaami|


nirvighnam ati"sayani.hk.sobham ii"svariiyaraajatvasya kathaa.m pracaarayan prabhau yii"sau khrii.s.te kathaa.h samupaadi"sat| iti||


striya.h puru.saa"sca bahavo lokaa vi"svaasya prabhu.m "sara.namaapannaa.h|


anyacca ye vikiir.naa abhavan te sarvvatra bhramitvaa susa.mvaada.m praacaarayan|


yasmaat pu.nyapraaptyartham anta.hkara.nena vi"svasitavya.m paritraa.naartha nca vadanena sviikarttavya.m|


tathaapi prabho rvidhinaa pumaa.msa.m vinaa yo.sinna jaayate yo.sita nca vinaa pumaan na jaayate|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos