Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:60 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

60 tasmaat sa jaanunii paatayitvaa proccai.h "sabda.m k.rtvaa, he prabhe paapametad ete.su maa sthaapaya, ityuktvaa mahaanidraa.m praapnot|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

60 तस्मात् स जानुनी पातयित्वा प्रोच्चैः शब्दं कृत्वा, हे प्रभे पापमेतद् एतेषु मा स्थापय, इत्युक्त्वा महानिद्रां प्राप्नोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্ৰোচ্চৈঃ শব্দং কৃৎৱা, হে প্ৰভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্ৰাং প্ৰাপ্নোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

60 তস্মাৎ স জানুনী পাতযিৎৱা প্রোচ্চৈঃ শব্দং কৃৎৱা, হে প্রভে পাপমেতদ্ এতেষু মা স্থাপয, ইত্যুক্ত্ৱা মহানিদ্রাং প্রাপ্নোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

60 တသ္မာတ် သ ဇာနုနီ ပါတယိတွာ ပြောစ္စဲး ၑဗ္ဒံ ကၖတွာ, ဟေ ပြဘေ ပါပမေတဒ် ဧတေၐု မာ သ္ထာပယ, ဣတျုက္တွာ မဟာနိဒြာံ ပြာပ္နောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

60 tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|

Ver Capítulo Copiar




प्रेरिता 7:60
23 Referencias Cruzadas  

bhuumi"scakampe bhuudharovyadiiryyata ca| "sma"saane mukte bhuuripu.nyavataa.m suptadehaa udati.s.than,


kintvaha.m yu.smaan vadaami, yuuya.m ripuvvapi prema kuruta, ye ca yu.smaan "sapante, taana, aa"si.sa.m vadata, ye ca yu.smaan .rृtiiyante, te.saa.m ma"ngala.m kuruta, ye ca yu.smaan nindanti, taa.dayanti ca, te.saa.m k.rte praarthayadhva.m|


pa"scaat sa tasmaad eka"sarak.sepaad bahi rgatvaa jaanunii paatayitvaa etat praarthayaa ncakre,


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


ye ca yu.smaan "sapanti tebhya aa"si.sa.m datta ye ca yu.smaan avamanyante te.saa.m ma"ngala.m praarthayadhva.m|


imaa.m kathaa.m kathayitvaa sa taanavadad, asmaaka.m bandhu.h iliyaasar nidritobhuud idaanii.m ta.m nidraato jaagarayitu.m gacchaami|


daayuudaa ii"svaraabhimatasevaayai nijaayu.si vyayite sati sa mahaanidraa.m praapya nijai.h puurvvapuru.sai.h saha milita.h san ak.siiyata;


etaa.m kathaa.m kathayitvaa sa jaanunii paatayitvaa sarvai.h saha praarthayata|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


kintu pitarastaa.h sarvvaa bahi.h k.rtvaa jaanunii paatayitvaa praarthitavaan; pa"scaat "sava.m prati d.r.s.ti.m k.rtvaa kathitavaan, he .taabiithe tvamutti.s.tha, iti vaakya ukte saa strii cak.su.sii pronmiilya pitaram avalokyotthaayopaavi"sat|


etatkaara.naad yu.smaaka.m bhuuri"so lokaa durbbalaa rogi.na"sca santi bahava"sca mahaanidraa.m gataa.h|


apara.m khrii.s.taa"sritaa ye maanavaa mahaanidraa.m gataaste.api naa"sa.m gataa.h|


idaanii.m khrii.s.to m.rtyuda"saata utthaapito mahaanidraagataanaa.m madhye prathamaphalasvaruupo jaata"sca|


pa"syataaha.m yu.smabhya.m niguu.dhaa.m kathaa.m nivedayaami|


tata.h para.m pa nca"sataadhikasa.mkhyakebhyo bhraat.rbhyo yugapad dar"sana.m dattavaan te.saa.m kecit mahaanidraa.m gataa bahutaraa"scaadyaapi varttante|


jaagrato nidraagataa vaa vaya.m yat tena prabhunaa saha jiivaamastadartha.m so.asmaaka.m k.rte praa.naan tyaktavaan|


mama prathamapratyuttarasamaye ko.api mama sahaayo naabhavat sarvve maa.m paryyatyajan taan prati tasya do.sasya ga.nanaa na bhuuyaat;


vadi.syanti prabhoraagamanasya pratij naa kutra? yata.h pit.rlokaanaa.m mahaanidraagamanaat para.m sarvvaa.ni s.r.s.teraarambhakaale yathaa tathaivaavati.s.thante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos