Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 7:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tata.h sa pratyavadat, he pitaro he bhraatara.h sarvve laakaa manaa.msi nidhaddhva.m|asmaaka.m puurvvapuru.sa ibraahiim haara.nnagare vaasakara.naat puurvva.m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana.m datvaa

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 ततः स प्रत्यवदत्, हे पितरो हे भ्रातरः सर्व्वे लाका मनांसि निधद्ध्वं।अस्माकं पूर्व्वपुरुष इब्राहीम् हारण्नगरे वासकरणात् पूर्व्वं यदा अराम्-नहरयिमदेशे आसीत् तदा तेजोमय ईश्वरो दर्शनं दत्वा

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ততঃ স প্ৰত্যৱদৎ, হে পিতৰো হে ভ্ৰাতৰঃ সৰ্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ হাৰণ্নগৰে ৱাসকৰণাৎ পূৰ্ৱ্ৱং যদা অৰাম্-নহৰযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱৰো দৰ্শনং দৎৱা

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ততঃ স প্রত্যৱদৎ, হে পিতরো হে ভ্রাতরঃ সর্ৱ্ৱে লাকা মনাংসি নিধদ্ধ্ৱং| অস্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ হারণ্নগরে ৱাসকরণাৎ পূর্ৱ্ৱং যদা অরাম্-নহরযিমদেশে আসীৎ তদা তেজোময ঈশ্ৱরো দর্শনং দৎৱা

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တတး သ ပြတျဝဒတ်, ဟေ ပိတရော ဟေ ဘြာတရး သရွွေ လာကာ မနာံသိ နိဓဒ္ဓွံ၊ အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ဟာရဏ္နဂရေ ဝါသကရဏာတ် ပူရွွံ ယဒါ အရာမ်-နဟရယိမဒေၑေ အာသီတ် တဒါ တေဇောမယ ဤၑွရော ဒရ္ၑနံ ဒတွာ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA

Ver Capítulo Copiar




प्रेरिता 7:2
29 Referencias Cruzadas  

asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


sarvvordvvasthairii"svarasya mahimaa samprakaa"syataa.m| "saantirbhuuyaat p.rthivyaastu santo.sa"sca naraan prati||


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


iti kathaayaa.m kathitaayaa.m phiruu"sisiduukino.h paraspara.m bhinnavaakyatvaat sabhaayaa madhye dvau sa.mghau jaatau|


tata.h para.m mahaayaajaka.h p.r.s.tavaan, e.saa kathaa.m ki.m satyaa?


ihalokasyaadhipatiinaa.m kenaapi tat j naana.m na labdha.m, labdhe sati te prabhaavavi"si.s.ta.m prabhu.m kru"se naahani.syan|


asmaaka.m prabho ryii"sukhrii.s.tasya taato ya.h prabhaavaakara ii"svara.h sa svakiiyatattvaj naanaaya yu.smabhya.m j naanajanakam prakaa"sitavaakyabodhaka ncaatmaana.m deyaat|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


he mama bhraatara.h, yuuyam asmaaka.m tejasvina.h prabho ryii"sukhrii.s.tasya dharmma.m mukhaapek.sayaa na dhaarayata|


he prabho ii"svaraasmaaka.m prabhaava.m gaurava.m bala.m| tvamevaarhasi sampraaptu.m yat sarvva.m sas.rje tvayaa| tavaabhilaa.sata"scaiva sarvva.m sambhuuya nirmmame||


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos