Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 6:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 etasyaa.m kathaayaa.m sarvve lokaa.h santu.s.taa.h santa.h sve.saa.m madhyaat stiphaana.h philipa.h prakharo nikaanor tiiman parmmi.naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre.naatmanaa paripuur.naan sapta janaan

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতস্যাং কথাযাং সৰ্ৱ্ৱে লোকাঃ সন্তুষ্টাঃ সন্তঃ স্ৱেষাং মধ্যাৎ স্তিফানঃ ফিলিপঃ প্ৰখৰো নিকানোৰ্ তীমন্ পৰ্ম্মিণা যিহূদিমতগ্ৰাহী-আন্তিযখিযানগৰীযো নিকলা এতান্ পৰমভক্তান্ পৱিত্ৰেণাত্মনা পৰিপূৰ্ণান্ সপ্ত জনান্

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতস্যাং কথাযাং সর্ৱ্ৱে লোকাঃ সন্তুষ্টাঃ সন্তঃ স্ৱেষাং মধ্যাৎ স্তিফানঃ ফিলিপঃ প্রখরো নিকানোর্ তীমন্ পর্ম্মিণা যিহূদিমতগ্রাহী-আন্তিযখিযানগরীযো নিকলা এতান্ পরমভক্তান্ পৱিত্রেণাত্মনা পরিপূর্ণান্ সপ্ত জনান্

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတသျာံ ကထာယာံ သရွွေ လောကား သန္တုၐ္ဋား သန္တး သွေၐာံ မဓျာတ် သ္တိဖာနး ဖိလိပး ပြခရော နိကာနောရ် တီမန် ပရ္မ္မိဏာ ယိဟူဒိမတဂြာဟီ-အာန္တိယခိယာနဂရီယော နိကလာ ဧတာန် ပရမဘက္တာန် ပဝိတြေဏာတ္မနာ ပရိပူရ္ဏာန် သပ္တ ဇနာန္

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn

Ver Capítulo Copiar




प्रेरिता 6:5
24 Referencias Cruzadas  

ka ncana praapya svato dvigu.nanarakabhaajana.m ta.m kurutha|


stiphaana.m prati upadrave gha.tite ye vikiir.naa abhavan tai phainiikiikupraantiyakhiyaasu bhramitvaa kevalayihuudiiyalokaan vinaa kasyaapyanyasya samiipa ii"svarasya kathaa.m na praacaarayan|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


iti vaarttaayaa.m yiruu"saalamasthama.n.daliiyalokaanaa.m kar.nagocariibhuutaayaam aantiyakhiyaanagara.m gantu te bar.nabbaa.m prairayan|


sa svaya.m saadhu rvi"svaasena pavitre.naatmanaa ca paripuur.na.h san ganoni.s.tayaa prabhaavaasthaa.m karttu.m sarvvaan upadi.s.tavaan tena prabho.h "si.syaa aneke babhuuvu.h|


tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


tata.h para.m bhavi.syadvaadiga.ne yiruu"saalama aantiyakhiyaanagaram aagate sati


apara nca bar.nabbaa.h, "simon ya.m nigra.m vadanti, kuriiniiyaluukiyo herodaa raaj naa saha k.rtavidyaaाbhyaaso minahem, "saula"scaite ye kiyanto janaa bhavi.syadvaadina upade.s.taara"scaantiyakhiyaanagarasthama.n.dalyaam aasan,


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


pare .ahani paulastasya sa"ngino vaya nca prati.s.thamaanaa.h kaisariyaanagaram aagatya susa.mvaadapracaarakaanaa.m saptajanaanaa.m philipanaamna ekasya g.rha.m pravi"syaavati.s.thaama|


tathaa tava saak.si.na.h stiphaanasya raktapaatanasamaye tasya vinaa"sa.m sammanya sannidhau ti.s.than hant.rlokaanaa.m vaasaa.msi rak.sitavaan, etat te vidu.h|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


ato he bhraat.rga.na vayam etatkarmma.no bhaara.m yebhyo daatu.m "saknuma etaad.r"saan sukhyaatyaapannaan pavitre.naatmanaa j naanena ca puur.naan sapprajanaan yuuya.m sve.saa.m madhye manoniitaan kuruta,


stiphaanoे vi"svaasena paraakrame.na ca paripuur.na.h san lokaanaa.m madhye bahuvidham adbhutam aa"scaryya.m karmmaakarot|


tata.h para.m mahaayaajaka.h p.r.s.tavaan, e.saa kathaa.m ki.m satyaa?


tathaa niikalaayatiiyaanaa.m "sik.saavalambinastava kecit janaa api santi tadevaaham .rtiiye|


tathaapi tave.sa gu.no vidyate yat niikalaayatiiyalokaanaa.m yaa.h kriyaa aham .rtiiye taastvamapi .rtiiyame|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos