प्रेरिता 6:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script2 tadaa dvaada"sapreritaa.h sarvvaan "si.syaan sa.mg.rhyaakathayan ii"svarasya kathaapracaara.m parityajya bhojanagave.sa.nam asmaakam ucita.m nahi| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari2 तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script2 তদা দ্ৱাদশপ্ৰেৰিতাঃ সৰ্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱৰস্য কথাপ্ৰচাৰং পৰিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script2 তদা দ্ৱাদশপ্রেরিতাঃ সর্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱরস্য কথাপ্রচারং পরিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script2 တဒါ ဒွါဒၑပြေရိတား သရွွာန် ၑိၐျာန် သံဂၖဟျာကထယန် ဤၑွရသျ ကထာပြစာရံ ပရိတျဇျ ဘောဇနဂဝေၐဏမ် အသ္မာကမ် ဥစိတံ နဟိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi| Ver Capítulo |