प्रेरिता 6:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script15 tadaa mahaasabhaasthaa.h sarvve ta.m prati sthiraa.m d.r.s.ti.m k.rtvaa svargaduutamukhasad.r"sa.m tasya mukham apa"syan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari15 तदा महासभास्थाः सर्व्वे तं प्रति स्थिरां दृष्टिं कृत्वा स्वर्गदूतमुखसदृशं तस्य मुखम् अपश्यन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script15 তদা মহাসভাস্থাঃ সৰ্ৱ্ৱে তং প্ৰতি স্থিৰাং দৃষ্টিং কৃৎৱা স্ৱৰ্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script15 তদা মহাসভাস্থাঃ সর্ৱ্ৱে তং প্রতি স্থিরাং দৃষ্টিং কৃৎৱা স্ৱর্গদূতমুখসদৃশং তস্য মুখম্ অপশ্যন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script15 တဒါ မဟာသဘာသ္ထား သရွွေ တံ ပြတိ သ္ထိရာံ ဒၖၐ္ဋိံ ကၖတွာ သွရ္ဂဒူတမုခသဒၖၑံ တသျ မုခမ် အပၑျန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script15 tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan| Ver Capítulo |
kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|