Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 pa"scaat tai rlobhitaa.h katipayajanaa.h kathaamenaam akathayan, vaya.m tasya mukhato muusaa ii"svarasya ca nindaavaakyam a"srau.sma|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্চাৎ তৈ ৰ্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱৰস্য চ নিন্দাৱাক্যম্ অশ্ৰৌষ্ম|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্চাৎ তৈ র্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱরস্য চ নিন্দাৱাক্যম্ অশ্রৌষ্ম|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑ္စာတ် တဲ ရ္လောဘိတား ကတိပယဇနား ကထာမေနာမ် အကထယန်, ဝယံ တသျ မုခတော မူသာ ဤၑွရသျ စ နိန္ဒာဝါကျမ် အၑြော်ၐ္မ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma|

Ver Capítulo Copiar




प्रेरिता 6:11
28 Referencias Cruzadas  

muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


te pitara.m maa nca na jaananti, tasmaad yu.smaan pratiid.r"sam aacari.syanti|


muusaavaktre.ne"svaro jagaada tajjaaniima.h kintve.sa kutratyaloka iti na jaaniima.h|


yata.h puurvvakaalato muusaavyavasthaapracaari.no lokaa nagare nagare santi prativi"sraamavaara nca bhajanabhavane tasyaa.h paa.tho bhavati|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


proccai.h praavocan, he israayellokaa.h sarvve saahaayya.m kuruta| yo manuja ete.saa.m lokaanaa.m muusaavyavasthaayaa etasya sthaanasyaapi vipariita.m sarvvatra sarvvaan "sik.sayati sa e.sa.h; vi"se.sata.h sa bhinnade"siiyalokaan mandiram aaniiya pavitrasthaanametad apavitramakarot|


bhavaan ta.m yiruu"saalamam aanetum aaj naapayatviti viniiya te tasmaad anugraha.m vaa nchitavanta.h|


paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta.m caturdi"si sa.mve.s.tya tasya viruddha.m bahuun mahaado.saan utthaapitavanta.h kintu te.saa.m kimapi pramaa.na.m daatu.m na "saknuvanta.h|


vaara.m vaara.m bhajanabhavane.su tebhyo da.n.da.m pradattavaan balaat ta.m dharmma.m nindayitavaa.m"sca puna"sca taan prati mahaakrodhaad unmatta.h san vide"siiyanagaraa.ni yaavat taan taa.ditavaan|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


tadanantara.m katipayajane.su mithyaasaak.si.su samaaniite.su te.akathayan e.sa jana etatpu.nyasthaanavyavasthayo rnindaata.h kadaapi na nivarttate|


ma"ngalaartha.m paapamapi kara.niiyamiti vaakya.m tvayaa kuto nocyate? kintu yairucyate te nitaanta.m da.n.dasya paatraa.ni bhavanti; tathaapi tadvaakyam asmaabhirapyucyata ityasmaaka.m glaani.m kurvvanta.h kiyanto lokaa vadanti|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos