प्रेरिता 6:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script11 pa"scaat tai rlobhitaa.h katipayajanaa.h kathaamenaam akathayan, vaya.m tasya mukhato muusaa ii"svarasya ca nindaavaakyam a"srau.sma| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari11 पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script11 পশ্চাৎ তৈ ৰ্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱৰস্য চ নিন্দাৱাক্যম্ অশ্ৰৌষ্ম| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script11 পশ্চাৎ তৈ র্লোভিতাঃ কতিপযজনাঃ কথামেনাম্ অকথযন্, ৱযং তস্য মুখতো মূসা ঈশ্ৱরস্য চ নিন্দাৱাক্যম্ অশ্রৌষ্ম| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script11 ပၑ္စာတ် တဲ ရ္လောဘိတား ကတိပယဇနား ကထာမေနာမ် အကထယန်, ဝယံ တသျ မုခတော မူသာ ဤၑွရသျ စ နိန္ဒာဝါကျမ် အၑြော်ၐ္မ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script11 pazcAt tai rlObhitAH katipayajanAH kathAmEnAm akathayan, vayaM tasya mukhatO mUsA Izvarasya ca nindAvAkyam azrauSma| Ver Capítulo |