प्रेरिता 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script9 tata.h pitarokathayat yuvaa.m katha.m parame"svarasyaatmaana.m pariik.situm ekamantra.naavabhavataa.m? pa"sya ye tava pati.m "sma"saane sthaapitavantaste dvaarasya samiipe samupati.s.thanti tvaamapi bahirne.syanti| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari9 ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script9 ততঃ পিতৰোকথযৎ যুৱাং কথং পৰমেশ্ৱৰস্যাত্মানং পৰীক্ষিতুম্ একমন্ত্ৰণাৱভৱতাং? পশ্য যে তৱ পতিং শ্মশানে স্থাপিতৱন্তস্তে দ্ৱাৰস্য সমীপে সমুপতিষ্ঠন্তি ৎৱামপি বহিৰ্নেষ্যন্তি| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script9 ততঃ পিতরোকথযৎ যুৱাং কথং পরমেশ্ৱরস্যাত্মানং পরীক্ষিতুম্ একমন্ত্রণাৱভৱতাং? পশ্য যে তৱ পতিং শ্মশানে স্থাপিতৱন্তস্তে দ্ৱারস্য সমীপে সমুপতিষ্ঠন্তি ৎৱামপি বহির্নেষ্যন্তি| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script9 တတး ပိတရောကထယတ် ယုဝါံ ကထံ ပရမေၑွရသျာတ္မာနံ ပရီက္ၐိတုမ် ဧကမန္တြဏာဝဘဝတာံ? ပၑျ ယေ တဝ ပတိံ ၑ္မၑာနေ သ္ထာပိတဝန္တသ္တေ ဒွါရသျ သမီပေ သမုပတိၐ္ဌန္တိ တွာမပိ ဗဟိရ္နေၐျန္တိ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script9 tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti| Ver Capítulo |