प्रेरिता 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script8 tata.h pitarastaam ap.rcchat, yuvaabhyaam etaavanmudraabhyo bhuumi rvikriitaa na vaa? etatva.m vada; tadaa saa pratyavaadiit satyam etaavadbhyo mudraabhya eva| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari8 ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script8 ততঃ পিতৰস্তাম্ অপৃচ্ছৎ, যুৱাভ্যাম্ এতাৱন্মুদ্ৰাভ্যো ভূমি ৰ্ৱিক্ৰীতা ন ৱা? এতৎৱং ৱদ; তদা সা প্ৰত্যৱাদীৎ সত্যম্ এতাৱদ্ভ্যো মুদ্ৰাভ্য এৱ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script8 ততঃ পিতরস্তাম্ অপৃচ্ছৎ, যুৱাভ্যাম্ এতাৱন্মুদ্রাভ্যো ভূমি র্ৱিক্রীতা ন ৱা? এতৎৱং ৱদ; তদা সা প্রত্যৱাদীৎ সত্যম্ এতাৱদ্ভ্যো মুদ্রাভ্য এৱ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script8 တတး ပိတရသ္တာမ် အပၖစ္ဆတ်, ယုဝါဘျာမ် ဧတာဝန္မုဒြာဘျော ဘူမိ ရွိကြီတာ န ဝါ? ဧတတွံ ဝဒ; တဒါ သာ ပြတျဝါဒီတ် သတျမ် ဧတာဝဒ္ဘျော မုဒြာဘျ ဧဝ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script8 tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyO bhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyam EtAvadbhyO mudrAbhya Eva| Ver Capítulo |