प्रेरिता 5:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script42 tata.h para.m pratidina.m mandire g.rhe g.rhe caavi"sraamam upadi"sya yii"sukhrii.s.tasya susa.mvaada.m pracaaritavanta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari42 ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script42 ততঃ পৰং প্ৰতিদিনং মন্দিৰে গৃহে গৃহে চাৱিশ্ৰামম্ উপদিশ্য যীশুখ্ৰীষ্টস্য সুসংৱাদং প্ৰচাৰিতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script42 ততঃ পরং প্রতিদিনং মন্দিরে গৃহে গৃহে চাৱিশ্রামম্ উপদিশ্য যীশুখ্রীষ্টস্য সুসংৱাদং প্রচারিতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script42 တတး ပရံ ပြတိဒိနံ မန္ဒိရေ ဂၖဟေ ဂၖဟေ စာဝိၑြာမမ် ဥပဒိၑျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒံ ပြစာရိတဝန္တး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script42 tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH| Ver Capítulo |