Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tata.h para.m pratidina.m mandire g.rhe g.rhe caavi"sraamam upadi"sya yii"sukhrii.s.tasya susa.mvaada.m pracaaritavanta.h|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

42 ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততঃ পৰং প্ৰতিদিনং মন্দিৰে গৃহে গৃহে চাৱিশ্ৰামম্ উপদিশ্য যীশুখ্ৰীষ্টস্য সুসংৱাদং প্ৰচাৰিতৱন্তঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততঃ পরং প্রতিদিনং মন্দিরে গৃহে গৃহে চাৱিশ্রামম্ উপদিশ্য যীশুখ্রীষ্টস্য সুসংৱাদং প্রচারিতৱন্তঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတး ပရံ ပြတိဒိနံ မန္ဒိရေ ဂၖဟေ ဂၖဟေ စာဝိၑြာမမ် ဥပဒိၑျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒံ ပြစာရိတဝန္တး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tataH paraM pratidinaM mandirE gRhE gRhE cAvizrAmam upadizya yIzukhrISTasya susaMvAdaM pracAritavantaH|

Ver Capítulo Copiar




प्रेरिता 5:42
22 Referencias Cruzadas  

apara nca sa divaa mandira upadi"sya raacai jaitunaadri.m gatvaati.s.that|


yadaaha.m yu.smaabhi.h saha pratidina.m mandire.ati.s.tha.m tadaa maa.m dhartta.m na prav.rttaa.h, kintvidaanii.m yu.smaaka.m samayondhakaarasya caadhipatyamasti|


apara.m te.saa.m kupriiyaa.h kuriiniiyaa"sca kiyanto janaa aantiyakhiyaanagara.m gatvaa yuunaaniiyalokaanaa.m samiipepi prabhoryii"so.h kathaa.m praacaarayan|


asmaaka.m puurvvapuru.saa.naa.m samak.sam ii"svaro yasmin pratij naatavaan yathaa, tva.m me putrosi caadya tvaa.m samutthaapitavaanaham|


kintvipikuuriiyamatagrahi.na.h stoyikiiyamatagraahi.na"sca kiyanto janaastena saarddha.m vyavadanta| tatra kecid akathayan e.sa vaacaala.h ki.m vaktum icchati? apare kecid e.sa jana.h ke.saa ncid vide"siiyadevaanaa.m pracaaraka ityanumiiyate yata.h sa yii"sum utthiti nca pracaarayat|


phalata.h khrii.s.tena du.hkhabhoga.h karttavya.h "sma"saanadutthaana nca karttavya.m yu.smaaka.m sannidhau yasya yii"so.h prastaava.m karomi sa ii"svare.naabhi.sikta.h sa etaa.h kathaa.h prakaa"sya pramaa.na.m datvaa sthiriik.rtavaan|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


vaya.m yad apa"syaama yada"s.r.numa ca tanna pracaarayi.syaama etat kadaapi bhavitu.m na "saknoti|


he parame"svara adhunaa te.saa.m tarjana.m garjana nca "s.r.nu;


tata.h philipastatprakara.nam aarabhya yii"sorupaakhyaana.m tasyaagre praastaut|


tadaa philipa.h "somiro.nnagara.m gatvaa khrii.s.taakhyaana.m praacaarayat;


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


yato yii"sukhrii.s.ta.m tasya kru"se hatatva nca vinaa naanyat kimapi yu.smanmadhye j naapayitu.m vihita.m buddhavaan|


sa yadaa mayi svaputra.m prakaa"situ.m bhinnade"siiyaanaa.m samiipe bhayaa ta.m gho.sayitu ncaabhyala.sat tadaaha.m kravya"so.nitaabhyaa.m saha na mantrayitvaa


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


tva.m vaakya.m gho.saya kaale.akaale cotsuko bhava puur.nayaa sahi.s.nutayaa "sik.sayaa ca lokaan prabodhaya bhartsaya vinayasva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos