प्रेरिता 5:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 yadii"svaraadabhavat tarhi yuuya.m tasyaanyathaa karttu.m na "sak.syatha, varam ii"svararodhakaa bhavi.syatha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari39 यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 যদীশ্ৱৰাদভৱৎ তৰ্হি যূযং তস্যান্যথা কৰ্ত্তুং ন শক্ষ্যথ, ৱৰম্ ঈশ্ৱৰৰোধকা ভৱিষ্যথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 যদীশ্ৱরাদভৱৎ তর্হি যূযং তস্যান্যথা কর্ত্তুং ন শক্ষ্যথ, ৱরম্ ঈশ্ৱররোধকা ভৱিষ্যথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 ယဒီၑွရာဒဘဝတ် တရှိ ယူယံ တသျာနျထာ ကရ္တ္တုံ န ၑက္ၐျထ, ဝရမ် ဤၑွရရောဓကာ ဘဝိၐျထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script39 yadIzvarAdabhavat tarhi yUyaM tasyAnyathA karttuM na zakSyatha, varam IzvararOdhakA bhaviSyatha| Ver Capítulo |
tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|