Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদা মন্দিৰস্য সেনাপতিঃ পদাতযশ্চ তত্ৰ গৎৱা চেল্লোকাঃ পাষাণান্ নিক্ষিপ্যাস্মান্ মাৰযন্তীতি ভিযা ৱিনত্যাচাৰং তান্ আনযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদা মন্দিরস্য সেনাপতিঃ পদাতযশ্চ তত্র গৎৱা চেল্লোকাঃ পাষাণান্ নিক্ষিপ্যাস্মান্ মারযন্তীতি ভিযা ৱিনত্যাচারং তান্ আনযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒါ မန္ဒိရသျ သေနာပတိး ပဒါတယၑ္စ တတြ ဂတွာ စေလ္လောကား ပါၐာဏာန် နိက္ၐိပျာသ္မာန် မာရယန္တီတိ ဘိယာ ဝိနတျာစာရံ တာန် အာနယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadA mandirasya sEnApatiH padAtayazca tatra gatvA cEllOkAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|

Ver Capítulo Copiar




प्रेरिता 5:26
13 Referencias Cruzadas  

tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|


kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|


kintu "se.se ki.m bhavi.syatiiti vettu.m pitaro duure tatpa"scaad vrajitvaa mahaayaajakasyaa.t.taalikaa.m pravi"sya daasai.h sahita upaavi"sat|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


sa gatvaa yathaa yii"su.m te.saa.m kare.su samarpayitu.m "saknoti tathaa mantra.naa.m pradhaanayaajakai.h senaapatibhi"sca saha cakaara|


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


tataste gatvaa kaaraayaa.m taan apraapya pratyaagatya iti vaarttaam avaadi.su.h,


etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|


etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya.m yaan maanavaan kaaraayaam asthaapayata te mandire ti.s.thanto lokaan upadi"santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos