Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 5:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 etaa.m kathaa.m "srutvaa mahaayaajako mandirasya senaapati.h pradhaanayaajakaa"sca, ita para.m kimapara.m bhavi.syatiiti cintayitvaa sandigdhacittaa abhavan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতাং কথাং শ্ৰুৎৱা মহাযাজকো মন্দিৰস্য সেনাপতিঃ প্ৰধানযাজকাশ্চ, ইত পৰং কিমপৰং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতাং কথাং শ্রুৎৱা মহাযাজকো মন্দিরস্য সেনাপতিঃ প্রধানযাজকাশ্চ, ইত পরং কিমপরং ভৱিষ্যতীতি চিন্তযিৎৱা সন্দিগ্ধচিত্তা অভৱন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတာံ ကထာံ ၑြုတွာ မဟာယာဇကော မန္ဒိရသျ သေနာပတိး ပြဓာနယာဇကာၑ္စ, ဣတ ပရံ ကိမပရံ ဘဝိၐျတီတိ စိန္တယိတွာ သန္ဒိဂ္ဓစိတ္တာ အဘဝန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 EtAM kathAM zrutvA mahAyAjakO mandirasya sEnApatiH pradhAnayAjakAzca, ita paraM kimaparaM bhaviSyatIti cintayitvA sandigdhacittA abhavan|

Ver Capítulo Copiar




प्रेरिता 5:24
17 Referencias Cruzadas  

sa gatvaa yathaa yii"su.m te.saa.m kare.su samarpayitu.m "saknoti tathaa mantra.naa.m pradhaanayaajakai.h senaapatibhi"sca saha cakaara|


pa"scaad yii"su.h samiipasthaan pradhaanayaajakaan mandirasya senaapatiin praaciinaa.m"sca jagaada, yuuya.m k.rpaa.naan ya.s.tii.m"sca g.rhiitvaa maa.m ki.m cora.m dharttumaayaataa.h?


tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|


ittha.m te sarvvaeva vismayaapannaa.h sandigdhacittaa.h santa.h parasparamuucu.h, asya ko bhaava.h?


yasmin samaye pitarayohanau lokaan upadi"satastasmin samaye yaajakaa mandirasya senaapataya.h siduukiiga.na"sca


yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|


vaya.m tatra gatvaa nirvvighna.m kaaraayaa dvaara.m ruddha.m rak.sakaa.m"sca dvaarasya bahirda.n.daayamaanaan adar"saama eva kintu dvaara.m mocayitvaa tanmadhye kamapi dra.s.tu.m na praaptaa.h|


etasminneva samaye ka"scit jana aagatya vaarttaametaam avadat pa"syata yuuya.m yaan maanavaan kaaraayaam asthaapayata te mandire ti.s.thanto lokaan upadi"santi|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos