प्रेरिता 5:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script23 vaya.m tatra gatvaa nirvvighna.m kaaraayaa dvaara.m ruddha.m rak.sakaa.m"sca dvaarasya bahirda.n.daayamaanaan adar"saama eva kintu dvaara.m mocayitvaa tanmadhye kamapi dra.s.tu.m na praaptaa.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari23 वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script23 ৱযং তত্ৰ গৎৱা নিৰ্ৱ্ৱিঘ্নং কাৰাযা দ্ৱাৰং ৰুদ্ধং ৰক্ষকাংশ্চ দ্ৱাৰস্য বহিৰ্দণ্ডাযমানান্ অদৰ্শাম এৱ কিন্তু দ্ৱাৰং মোচযিৎৱা তন্মধ্যে কমপি দ্ৰষ্টুং ন প্ৰাপ্তাঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script23 ৱযং তত্র গৎৱা নির্ৱ্ৱিঘ্নং কারাযা দ্ৱারং রুদ্ধং রক্ষকাংশ্চ দ্ৱারস্য বহির্দণ্ডাযমানান্ অদর্শাম এৱ কিন্তু দ্ৱারং মোচযিৎৱা তন্মধ্যে কমপি দ্রষ্টুং ন প্রাপ্তাঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script23 ဝယံ တတြ ဂတွာ နိရွွိဃ္နံ ကာရာယာ ဒွါရံ ရုဒ္ဓံ ရက္ၐကာံၑ္စ ဒွါရသျ ဗဟိရ္ဒဏ္ဍာယမာနာန် အဒရ္ၑာမ ဧဝ ကိန္တု ဒွါရံ မောစယိတွာ တန္မဓျေ ကမပိ ဒြၐ္ဋုံ န ပြာပ္တား၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script23 vayaM tatra gatvA nirvvighnaM kArAyA dvAraM ruddhaM rakSakAMzca dvArasya bahirdaNPAyamAnAn adarzAma Eva kintu dvAraM mOcayitvA tanmadhyE kamapi draSTuM na prAptAH| Ver Capítulo |