प्रेरिता 5:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tata.h saapi tasya cara.nasannidhau patitvaa praa.naan atyaak.siit| pa"scaat te yuvaano.abhyantaram aagatya taamapi m.rtaa.m d.r.s.tvaa bahi rniitvaa tasyaa.h patyu.h paar"sve "sma"saane sthaapitavanta.h| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari10 ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ততঃ সাপি তস্য চৰণসন্নিধৌ পতিৎৱা প্ৰাণান্ অত্যাক্ষীৎ| পশ্চাৎ তে যুৱানোঽভ্যন্তৰম্ আগত্য তামপি মৃতাং দৃষ্ট্ৱা বহি ৰ্নীৎৱা তস্যাঃ পত্যুঃ পাৰ্শ্ৱে শ্মশানে স্থাপিতৱন্তঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ততঃ সাপি তস্য চরণসন্নিধৌ পতিৎৱা প্রাণান্ অত্যাক্ষীৎ| পশ্চাৎ তে যুৱানোঽভ্যন্তরম্ আগত্য তামপি মৃতাং দৃষ্ট্ৱা বহি র্নীৎৱা তস্যাঃ পত্যুঃ পার্শ্ৱে শ্মশানে স্থাপিতৱন্তঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တတး သာပိ တသျ စရဏသန္နိဓော် ပတိတွာ ပြာဏာန် အတျာက္ၐီတ်၊ ပၑ္စာတ် တေ ယုဝါနော'ဘျန္တရမ် အာဂတျ တာမပိ မၖတာံ ဒၖၐ္ဋွာ ဗဟိ ရ္နီတွာ တသျား ပတျုး ပါရ္ၑွေ ၑ္မၑာနေ သ္ထာပိတဝန္တး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script10 tataH sApi tasya caraNasannidhau patitvA prANAn atyAkSIt| pazcAt tE yuvAnO'bhyantaram Agatya tAmapi mRtAM dRSTvA bahi rnItvA tasyAH patyuH pArzvE zmazAnE sthApitavantaH| Ver Capítulo |