Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 te.saa.m madhye kasyaapi dravyanyuunataa naabhavad yataste.saa.m g.rhabhuumyaadyaa yaa.h sampattaya aasan taa vikriiya

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

34 तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তেষাং মধ্যে কস্যাপি দ্ৰৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্ৰীয

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তেষাং মধ্যে কস্যাপি দ্রৱ্যন্যূনতা নাভৱদ্ যতস্তেষাং গৃহভূম্যাদ্যা যাঃ সম্পত্তয আসন্ তা ৱিক্রীয

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေၐာံ မဓျေ ကသျာပိ ဒြဝျနျူနတာ နာဘဝဒ် ယတသ္တေၐာံ ဂၖဟဘူမျာဒျာ ယား သမ္ပတ္တယ အာသန် တာ ဝိကြီယ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya

Ver Capítulo Copiar




प्रेरिता 4:34
14 Referencias Cruzadas  

tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


tadaa yii"susta.m vilokya snehena babhaa.se, tavaikasyaabhaava aaste; tva.m gatvaa sarvvasva.m vikriiya daridrebhyo vi"sraa.naya, tata.h svarge dhana.m praapsyasi; tata.h param etya kru"sa.m vahan madanuvarttii bhava|


ataeva yu.smaaka.m yaa yaa sampattirasti taa.m taa.m vikriiya vitarata, yat sthaana.m cauraa naagacchanti, kii.taa"sca na k.saayayanti taad.r"se svarge nijaartham ajare sampu.take .ak.saya.m dhana.m sa ncinuta ca;


ato vadaami yuuyamapyayathaarthena dhanena mitraa.ni labhadhva.m tato yu.smaasu padabhra.s.te.svapi taani cirakaalam aa"sraya.m daasyanti|


apara.m sa papraccha, yadaa mudraasampu.ta.m khaadyapaatra.m paadukaa nca vinaa yu.smaan praahi.nava.m tadaa yu.smaaka.m kasyaapi nyuunataasiit? te procu.h kasyaapi na|


phalato g.rhaa.ni dravyaa.ni ca sarvvaa.ni vikriiya sarvve.saa.m svasvaprayojanaanusaare.na vibhajya sarvvebhyo.adadan|


sa jano nijabhuumi.m vikriiya tanmuulyamaaniiya preritaanaa.m cara.ne.su sthaapitavaan|


varttamaanasamaye yu.smaaka.m dhanaadhikyena te.saa.m dhananyuunataa puurayitavyaa tasmaat te.saamapyaadhikyena yu.smaaka.m nyuunataa puurayi.syate tena samataa jani.syate|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos