प्रेरिता 4:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script23 tata.h para.m tau vis.r.s.tau santau svasa"nginaa.m sannidhi.m gatvaa pradhaanayaajakai.h praaciinalokai"sca proktaa.h sarvvaa.h kathaa j naapitavantau| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari23 ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script23 ততঃ পৰং তৌ ৱিসৃষ্টৌ সন্তৌ স্ৱসঙ্গিনাং সন্নিধিং গৎৱা প্ৰধানযাজকৈঃ প্ৰাচীনলোকৈশ্চ প্ৰোক্তাঃ সৰ্ৱ্ৱাঃ কথা জ্ঞাপিতৱন্তৌ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script23 ততঃ পরং তৌ ৱিসৃষ্টৌ সন্তৌ স্ৱসঙ্গিনাং সন্নিধিং গৎৱা প্রধানযাজকৈঃ প্রাচীনলোকৈশ্চ প্রোক্তাঃ সর্ৱ্ৱাঃ কথা জ্ঞাপিতৱন্তৌ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script23 တတး ပရံ တော် ဝိသၖၐ္ဋော် သန္တော် သွသင်္ဂိနာံ သန္နိဓိံ ဂတွာ ပြဓာနယာဇကဲး ပြာစီနလောကဲၑ္စ ပြောက္တား သရွွား ကထာ ဇ္ဉာပိတဝန္တော်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script23 tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau| Ver Capítulo |