प्रेरिता 4:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script21 yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari21 यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 যদঘটত তদ্ দৃষ্টা সৰ্ৱ্ৱে লোকা ঈশ্ৱৰস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্ৰাপ্য তে পুনৰপি তৰ্জযিৎৱা তাৱত্যজন্| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 যদঘটত তদ্ দৃষ্টা সর্ৱ্ৱে লোকা ঈশ্ৱরস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্রাপ্য তে পুনরপি তর্জযিৎৱা তাৱত্যজন্| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 ယဒဃဋတ တဒ် ဒၖၐ္ဋာ သရွွေ လောကာ ဤၑွရသျ ဂုဏာန် အနွဝဒန် တသ္မာတ် လောကဘယာတ် တော် ဒဏ္ဍယိတုံ ကမပျုပါယံ န ပြာပျ တေ ပုနရပိ တရ္ဇယိတွာ တာဝတျဇန်၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan| Ver Capítulo |