Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yadagha.tata tad d.r.s.taa sarvve lokaa ii"svarasya gu.naan anvavadan tasmaat lokabhayaat tau da.n.dayitu.m kamapyupaaya.m na praapya te punarapi tarjayitvaa taavatyajan|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যদঘটত তদ্ দৃষ্টা সৰ্ৱ্ৱে লোকা ঈশ্ৱৰস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্ৰাপ্য তে পুনৰপি তৰ্জযিৎৱা তাৱত্যজন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যদঘটত তদ্ দৃষ্টা সর্ৱ্ৱে লোকা ঈশ্ৱরস্য গুণান্ অন্ৱৱদন্ তস্মাৎ লোকভযাৎ তৌ দণ্ডযিতুং কমপ্যুপাযং ন প্রাপ্য তে পুনরপি তর্জযিৎৱা তাৱত্যজন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယဒဃဋတ တဒ် ဒၖၐ္ဋာ သရွွေ လောကာ ဤၑွရသျ ဂုဏာန် အနွဝဒန် တသ္မာတ် လောကဘယာတ် တော် ဒဏ္ဍယိတုံ ကမပျုပါယံ န ပြာပျ တေ ပုနရပိ တရ္ဇယိတွာ တာဝတျဇန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|

Ver Capítulo Copiar




प्रेरिता 4:21
18 Referencias Cruzadas  

ittha.m muukaa vaakya.m vadanti, "su.skakaraa.h svaasthyamaayaanti, pa"ngavo gacchanti, andhaa viik.sante, iti vilokya lokaa vismaya.m manyamaanaa israayela ii"svara.m dhanya.m babhaa.sire|


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|


tena bhuute tyaajite sa muuka.h kathaa.m kathayitu.m praarabhata, tena janaa vismaya.m vij naaya kathayaamaasu.h, israayelo va.m"se kadaapi ned.rgad.r"syata;


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


e.su vaakye.su kathite.su tasya vipak.saa.h salajjaa jaataa.h kintu tena k.rtasarvvamahaakarmmakaara.naat lokanivaha.h saanando.abhavat|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


yadi manu.syasyeti vadaamastarhi sarvve lokaa asmaan paa.saa.nai rhani.syanti yato yohan bhavi.syadvaadiiti sarvve d.r.dha.m jaananti|


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


tasmaat sarvve vismaya praaptaa mana.hsu bhiitaa"sca vayamadyaasambhavakaaryyaa.nyadar"saama ityuktvaa parame"svara.m dhanya.m proditaa.h|


kintu lokaanaa.m madhyam etad yathaa na vyaapnoti tadartha.m tau bhaya.m pradar"sya tena naamnaa kamapi manu.sya.m nopadi"satam iti d.r.dha.m ni.sedhaama.h|


yasya maanu.sasyaitat svaasthyakara.nam aa"scaryya.m karmmaakriyata tasya vaya"scatvaari.m"sadvatsaraa vyatiitaa.h|


te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos