Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata.h pitarayohanau pratyavadataam ii"svarasyaaj naagraha.na.m vaa yu.smaakam aaj naagraha.nam etayo rmadhye ii"svarasya gocare ki.m vihita.m? yuuya.m tasya vivecanaa.m kuruta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ পিতৰযোহনৌ প্ৰত্যৱদতাম্ ঈশ্ৱৰস্যাজ্ঞাগ্ৰহণং ৱা যুষ্মাকম্ আজ্ঞাগ্ৰহণম্ এতযো ৰ্মধ্যে ঈশ্ৱৰস্য গোচৰে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুৰুত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ পিতরযোহনৌ প্রত্যৱদতাম্ ঈশ্ৱরস্যাজ্ঞাগ্রহণং ৱা যুষ্মাকম্ আজ্ঞাগ্রহণম্ এতযো র্মধ্যে ঈশ্ৱরস্য গোচরে কিং ৱিহিতং? যূযং তস্য ৱিৱেচনাং কুরুত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ပိတရယောဟနော် ပြတျဝဒတာမ် ဤၑွရသျာဇ္ဉာဂြဟဏံ ဝါ ယုၐ္မာကမ် အာဇ္ဉာဂြဟဏမ် ဧတယော ရ္မဓျေ ဤၑွရသျ ဂေါစရေ ကိံ ဝိဟိတံ? ယူယံ တသျ ဝိဝေစနာံ ကုရုတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|

Ver Capítulo Copiar




प्रेरिता 4:19
30 Referencias Cruzadas  

tata.h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|


yii"su.h pitara.m yohana ncaahuuya jagaada, yuvaa.m gatvaasmaaka.m bhojanaartha.m nistaarotsavasya dravyaa.nyaasaadayata.m|


sapak.sapaata.m vicaaramak.rtvaa nyaayya.m vicaara.m kuruta|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


anena naamnaa samupade.s.tu.m vaya.m ki.m d.r.dha.m na nya.sedhaama? tathaapi pa"syata yuuya.m sve.saa.m tenopade"sene yiruu"saalama.m paripuur.na.m k.rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu.m ce.s.tadhve|


tata.h pitaronyapreritaa"sca pratyavadan maanu.sasyaaj naagraha.naad ii"svarasyaaj naagraha.nam asmaakamucitam|


aha.m yu.smaan vij naan matvaa prabhaa.se mayaa yat kathyate tad yu.smaabhi rvivicyataa.m|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


he baalakaa.h, yuuya.m prabhum uddi"sya pitroraaj naagraahi.no bhavata yatastat nyaayya.m|


yato.asmaaka.m taarakasye"svarasya saak.saat tadevottama.m graahya nca bhavati,


navajaato muusaa"sca vi"svaasaat traaीn maasaan svapit.rbhyaam agopyata yatastau sva"si"su.m paramasundara.m d.r.s.tavantau raajaaj naa nca na "sa"nkitavantau|


tarhi mana.hsu vi"se.sya yuuya.m ki.m kutarkai.h kuvicaarakaa na bhavatha?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos