Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tadbhinnaadaparaat kasmaadapi paritraa.na.m bhavitu.m na "saknoti, yena traa.na.m praapyeta bhuuma.n.dalasyalokaanaa.m madhye taad.r"sa.m kimapi naama naasti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদ্ভিন্নাদপৰাৎ কস্মাদপি পৰিত্ৰাণং ভৱিতুং ন শক্নোতি, যেন ত্ৰাণং প্ৰাপ্যেত ভূমণ্ডলস্যলোকানাং মধ্যে তাদৃশং কিমপি নাম নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদ্ভিন্নাদপরাৎ কস্মাদপি পরিত্রাণং ভৱিতুং ন শক্নোতি, যেন ত্রাণং প্রাপ্যেত ভূমণ্ডলস্যলোকানাং মধ্যে তাদৃশং কিমপি নাম নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒ္ဘိန္နာဒပရာတ် ကသ္မာဒပိ ပရိတြာဏံ ဘဝိတုံ န ၑက္နောတိ, ယေန တြာဏံ ပြာပျေတ ဘူမဏ္ဍလသျလောကာနာံ မဓျေ တာဒၖၑံ ကိမပိ နာမ နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|

Ver Capítulo Copiar




प्रेरिता 4:12
19 Referencias Cruzadas  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


ya.h ka"scit putre vi"svasiti sa evaanantam paramaayu.h praapnoti kintu ya.h ka"scit putre na vi"svasiti sa paramaayu.so dar"sana.m na praapnoti kintvii"svarasya kopabhaajana.m bhuutvaa ti.s.thati|


he ibraahiimo va.m"sajaataa bhraataro he ii"svarabhiitaa.h sarvvalokaa yu.smaan prati paritraa.nasya kathai.saa preritaa|


tasmin samaye p.rthiviisthasarvvade"sebhyo yihuudiiyamataavalambino bhaktalokaa yiruu"saalami praavasan;


yato yii"sukhrii.s.taruupa.m yad bhittimuula.m sthaapita.m tadanyat kimapi bhittimuula.m sthaapayitu.m kenaapi na "sakyate|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


tarhyasmaabhistaad.r"sa.m mahaaparitraa.nam avaj naaya katha.m rak.saa praapsyate, yat prathamata.h prabhunaa prokta.m tato.asmaan yaavat tasya "srot.rbhi.h sthiriik.rta.m,


yasya kasyacit naama jiivanapustake likhita.m naavidyata sa eva tasmin vahnihrade nyak.sipyata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos