Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रेरिता 3:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tadaa pitaro gaditavaan mama nika.te svar.naruupyaadi kimapi naasti kintu yadaaste tad dadaami naasaratiiyasya yii"sukhrii.s.tasya naamnaa tvamutthaaya gamanaagamane kuru|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 तदा पितरो गदितवान् मम निकटे स्वर्णरूप्यादि किमपि नास्ति किन्तु यदास्ते तद् ददामि नासरतीयस्य यीशुख्रीष्टस्य नाम्ना त्वमुत्थाय गमनागमने कुरु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তদা পিতৰো গদিতৱান্ মম নিকটে স্ৱৰ্ণৰূপ্যাদি কিমপি নাস্তি কিন্তু যদাস্তে তদ্ দদামি নাসৰতীযস্য যীশুখ্ৰীষ্টস্য নাম্না ৎৱমুত্থায গমনাগমনে কুৰু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তদা পিতরো গদিতৱান্ মম নিকটে স্ৱর্ণরূপ্যাদি কিমপি নাস্তি কিন্তু যদাস্তে তদ্ দদামি নাসরতীযস্য যীশুখ্রীষ্টস্য নাম্না ৎৱমুত্থায গমনাগমনে কুরু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တဒါ ပိတရော ဂဒိတဝါန် မမ နိကဋေ သွရ္ဏရူပျာဒိ ကိမပိ နာသ္တိ ကိန္တု ယဒါသ္တေ တဒ် ဒဒါမိ နာသရတီယသျ ယီၑုခြီၐ္ဋသျ နာမ္နာ တွမုတ္ထာယ ဂမနာဂမနေ ကုရု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|

Ver Capítulo Copiar




प्रेरिता 3:6
22 Referencias Cruzadas  

kintu sve.saa.m ka.tibandhe.su svar.naruupyataamraa.naa.m kimapi na g.rhliita|


tad dine bahavo maa.m vadi.syanti, he prabho he prabho, tava naamnaa kimasmaami rbhavi.syadvaakya.m na vyaah.rta.m? tava naamnaa bhuutaa.h ki.m na tyaajitaa.h? tava naamnaa ki.m naanaadbhutaani karmmaa.ni na k.rtaani?


asyaa yathaasaadhya.m tathaivaakarodiya.m, "sma"saanayaapanaat puurvva.m sametya madvapu.si tailam amarddayat|


ki nca ye pratye.syanti tairiid.rg aa"scaryya.m karmma prakaa"sayi.syate te mannaamnaa bhuutaan tyaajayi.syanti bhaa.saa anyaa"sca vadi.syanti|


aparam e.sa yihuudiiyaanaa.m raajaa naasaratiiyayii"su.h, iti vij naapana.m likhitvaa piilaatastasya kru"sopari samayojayat|


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


saa kanyaa bahudinaani taad.r"sam akarot tasmaat paulo du.hkhita.h san mukha.m paraavartya ta.m bhuutamavadad, aha.m yii"sukhrii.s.tasya naamnaa tvaamaaj naapayaami tvamasyaa bahirgaccha; tenaiva tatk.sa.naat sa bhuutastasyaa bahirgata.h|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


ima.m ya.m maanu.sa.m yuuya.m pa"syatha paricinutha ca sa tasya naamni vi"svaasakara.naat calana"sakti.m labdhavaan tasmin tasya yo vi"svaasa.h sa ta.m yu.smaaka.m sarvve.saa.m saak.saat sampuur.naruupe.na svastham akaar.siit|


tata.h sa ki ncit praaptyaa"sayaa tau prati d.r.s.ti.m k.rtavaan|


tata.h para.m sa tasya dak.si.nakara.m dh.rtvaa tam udatolayat; tena tatk.sa.naat tasya janasya paadagulphayo.h sabalatvaat sa ullamphya protthaaya gamanaagamane .akarot|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


anantara.m preritau madhye sthaapayitvaap.rcchan yuvaa.m kayaa "saktayaa vaa kena naamnaa karmmaa.nyetaani kurutha.h?


he aineya yii"sukhrii.s.tastvaa.m svastham akaar.siit, tvamutthaaya sva"sayyaa.m nik.sipa, ityuktamaatre sa udati.s.that|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos