प्रेरिता 3:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script25 yuuyamapi te.saa.m bhavi.syadvaadinaa.m santaanaa.h, "tava va.m"sodbhavapu.msaa sarvvade"siiyaa lokaa aa"si.sa.m praaptaa bhavi.syanti", ibraahiime kathaametaa.m kathayitvaa ii"svarosmaaka.m puurvvapuru.sai.h saarddha.m ya.m niyama.m sthiriik.rtavaan tasya niyamasyaadhikaari.nopi yuuya.m bhavatha| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari25 यूयमपि तेषां भविष्यद्वादिनां सन्तानाः, "तव वंशोद्भवपुंसा सर्व्वदेशीया लोका आशिषं प्राप्ता भविष्यन्ति", इब्राहीमे कथामेतां कथयित्वा ईश्वरोस्माकं पूर्व्वपुरुषैः सार्द्धं यं नियमं स्थिरीकृतवान् तस्य नियमस्याधिकारिणोपि यूयं भवथ। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script25 যূযমপি তেষাং ভৱিষ্যদ্ৱাদিনাং সন্তানাঃ, "তৱ ৱংশোদ্ভৱপুংসা সৰ্ৱ্ৱদেশীযা লোকা আশিষং প্ৰাপ্তা ভৱিষ্যন্তি", ইব্ৰাহীমে কথামেতাং কথযিৎৱা ঈশ্ৱৰোস্মাকং পূৰ্ৱ্ৱপুৰুষৈঃ সাৰ্দ্ধং যং নিযমং স্থিৰীকৃতৱান্ তস্য নিযমস্যাধিকাৰিণোপি যূযং ভৱথ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script25 যূযমপি তেষাং ভৱিষ্যদ্ৱাদিনাং সন্তানাঃ, "তৱ ৱংশোদ্ভৱপুংসা সর্ৱ্ৱদেশীযা লোকা আশিষং প্রাপ্তা ভৱিষ্যন্তি", ইব্রাহীমে কথামেতাং কথযিৎৱা ঈশ্ৱরোস্মাকং পূর্ৱ্ৱপুরুষৈঃ সার্দ্ধং যং নিযমং স্থিরীকৃতৱান্ তস্য নিযমস্যাধিকারিণোপি যূযং ভৱথ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script25 ယူယမပိ တေၐာံ ဘဝိၐျဒွါဒိနာံ သန္တာနား, "တဝ ဝံၑောဒ္ဘဝပုံသာ သရွွဒေၑီယာ လောကာ အာၑိၐံ ပြာပ္တာ ဘဝိၐျန္တိ", ဣဗြာဟီမေ ကထာမေတာံ ကထယိတွာ ဤၑွရောသ္မာကံ ပူရွွပုရုၐဲး သာရ္ဒ္ဓံ ယံ နိယမံ သ္ထိရီကၖတဝါန် တသျ နိယမသျာဓိကာရိဏောပိ ယူယံ ဘဝထ၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script25 yUyamapi tESAM bhaviSyadvAdinAM santAnAH, "tava vaMzOdbhavapuMsA sarvvadEzIyA lOkA AziSaM prAptA bhaviSyanti", ibrAhImE kathAmEtAM kathayitvA IzvarOsmAkaM pUrvvapuruSaiH sArddhaM yaM niyamaM sthirIkRtavAn tasya niyamasyAdhikAriNOpi yUyaM bhavatha| Ver Capítulo |
tata.h para.m sarvvajaatiiyaanaa.m sarvvava.m"siiyaanaa.m sarvvade"siiyaanaa.m sarvvabhaa.saavaadinaa nca mahaalokaara.nya.m mayaa d.r.s.ta.m, taan ga.nayitu.m kenaapi na "sakya.m, te ca "subhraparicchadaparihitaa.h santa.h karai"sca taalav.rntaani vahanta.h si.mhaasanasya me.sa"saavakasya caantike ti.s.thanti,